SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५८ वज्जालग्गं 213) वाणियय हत्थिता कत्तो अम्हाण वग्घ कित्तीओ। उत्तुंगथोरथणवट्टसालमा जं वह सुवइ ॥ १० ॥ 214 ) वग्घाण नहा सीहाण केसरा मोत्तिया गईंदाणं । कत्तो वाणिय अहं मयचम्मपरिग्गहो नत्थि ॥ ११ ॥ २३. हरिणवज्जा [ हरिणपद्धतिः ] Acharya Shri Kailassagarsuri Gyanmandir [ 213 : २२.१० 215) हरिणा जाणंति गुणा रण्णे वसिऊण 'गेयमाहप्पं । ताणं चिय नत्थि धणं जीयं वाहस्स अप्र्पति ॥ १ ॥ 216) अम्हाण तिणंकुर भोयणाण न हु किंचि संचियं दविणं । मह मंसर्पितुट्ठो जइ वच्चइ ता अहं धन्नो ॥ २ ॥ द्वहनशीला कथम् । एता मत्तुपत्नीः कामयमानस्तद्दिनेऽद्रवीभूतचितः शक्तिबाहुल्याङ्गजान् हन्ति । गजशिरः पिण्डगलितमुक्ताफलैर्मण्डयति ताः । मय्यासक्तश्च क्षीणशक्तिस्त दिने मयूरं मारयति । तन्मयूरपिच्छावतंसका धन्या- हमिति भावः ।। २१२ ॥ 213) [ वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृतयः । उत्तुंगपृथुस्तनप सालसा यद्वधूः स्वपिति ॥ ] वाणिजक कुनोऽस्माकं हस्तिदन्ताः कुतश्च व्याघ्रकृतयो व्याघ्रचर्माणि यतो हेतोरुतुंगविस्तीर्णस्तनपट्टसाचसा वधूः स्वपिति ।। २१३ ।। 214 ) [ व्यात्राणां नखाः सिंहानां केसुरा मौक्तिकानि गजेन्द्राणाम् । कुतो वाणिजास्माकं मृगचर्मपरिग्रहो नास्ति ।। ] व्ाणांनखाः सिंहानां केतरा मौक्तिकानि गजेन्द्राणां कुतो वाणिजास्माकं मृगचर्मपरिमहोऽपि नास्ति । अत्रापि पूर्वोक्त भात्रो ज्ञातव्यः ॥ २१४ ।। 215) [ हरिणा : जानन्ति गुगानरण्य उषित्वा गेवमाहात्म्यम् । तेषामेव नास्ति धनं जीवं व्याधस्यार्पयन्ति ।। २१५ ॥ ] For Private And Personal Use Only • (216) [ अस्माकं तृगाङ्कुरभोजनानां न खलु किमपि संचि दविणम्। मन मांसपिण्डतुष्टो यदि व्रजति तदाहं धन्यः ॥ ] अस्माकं तृणांकुर भोजनानां न खलु किमपि संचिनं द्रविणं वर्तते । यद्यसौ गायनो व्याधो मन मांसपिण्डतुष्टो व्रजति तदाहं धन्यः ॥। २१६ ।। 1 G गीयमाहापं
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy