SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org org Acharya Shri Kailassagarsuri Gyanmandir -212 : २२.९] वाहवज्जा 209) जह जह षडति थणा वियसइ मयणो सवरमहा दिछी । तह तह वाहजुवाणो दियहे दियहे धणुलिहइ ॥ ६॥ 210) जह जहन चडइ चावो उम्मिल्लइ करह पल्लिणाहस्स। तह तह सुण्हा विप्फुल्लगंडविवरुम्मुही हसइ ॥ ७ ॥ 211) दिन्नं थणाण अग्धं करिणीजूहेण वाहवाहुयाए । रंडत्तणं न पत्तं हे सुंदरि तुह पसारण ।। ८ ॥ 212) सिहिपेलुणावयंसा वहुया वाहस्स गम्बिरी' भमइ । गयमुत्तागहियपसाहाण मज्झे सवत्तीणं ॥९॥ 209) [ यथा यथा वर्धते स्तनौ विकसति मदनः समन्मथा दृष्टिः। तथा तथा व्याधयुवा दिवसे दिवसे धनुरुल्लिखति ।। ] दिवसे दिवसे प्रतिदिवसम् ।। २०९॥ 210) [ यथा यथा नारोहति चापो भ्रश्यते (संसते) करात् पल्लिनाथस्य । तथा तथा स्नुषा विफुल्लगण्डविवरोन्मुखी भवति ।। ] यथा यथा चापो न चटति, करह हस्तात उम्मिल्लइ भ्रश्यति । कस्य । पल्लिनाथस्य । तथा तथा सुह! वधूर्विस्फुल्लगण्डपराङ्मुखी हसति । अचटितप्रत्यञ्चं कराद् भ्रश्यच्च धनुर्दृष्टा सुन्दरं मय्यासक्तोऽसौ प्रिय एवंविधामवस्था प्रापेति विकसितकपोलं पराङ्मुखी हसति ।। २१० ।। ___211) [ दत्तः स्तनयोरर्धः करिणीयूथेन व्याधववाः । रण्डात्वं न प्राप्तं हे सुन्दरि तव प्रसादेन ।। ] करिणीजहेण हस्तिनीवृन्देन व्याधवध्वाः स्तनयोग्घ दत्तम् । किमिति । हे सुन्दरि तव स्तनयोः पूजन कुर्मः । तव प्रसादतो रण्डात्वं न प्राप्तमस्माभिः। यदि त्वय्यनासक्तोऽभविष्यत् तर्हि त्वद्भस्मित्पतिम् एकेनैवेषणाहनिष्यत् । इदानीं त्वत्कुचप्रसादतो जीवद्धवाः स्म इति भावः ।। २११ ॥ ___ 212) [ शिखिपिच्छावतंसा वधूळधस्य गर्ववती भ्राम्यति । गजमुक्तागृहीतप्रसाधनानां मध्ये सपत्नीनाम् || ] व्याधस्य वधूर्गोंद्वहनशीला भ्राम्यति । क्व । मध्ये सपत्नीनाम् । किविशिष्टानाम् । गजमुक्ताभिहीतप्रसाधनानाम् । सा च किंविशिष्टा। शिखिपिच्छावतंसा । तर्हि गों 1G गब्बिया For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy