SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -220 : २४.१] करहवज्जा .217) एक्केण वि सरउ सरेण वाह कि बीयएण गहिएण। एक पि वसइ जीयं हयास दोण्हं पि य सरीरे ॥३॥ :218) सरसल्लिएण भणियं कंघ धुणिऊण जुण्णहरिणेण । गिज्जउ पुणो वि गिज्जउ जाव य कंठडिओ जीवो ॥४॥ '219) घाएण मओ सद्देण मई चोज्जेण वाहवया वि। अवठंभिऊण घणुहं वाहेण वि मुकिया' पाणा ॥५॥ २४. करहवज्जा [करभपद्धतिः] 220) कंकेल्लिपल्लवोव्वेल्लमणहरे जइ वि नंदणे चरइ । करहस्स तह वि मरुविलसियाइ हियए खुडुकंति ॥१॥ 217) [ एकेनापि पूर्यतां शरेण व्याध किं द्वितीयेन गृहीतेन । एकोऽपि वसति जीवो हताश द्वयोरपि च शरीरे || ] हे व्याध, एकेनापि शरेण सरउ पूर्यतां, किं द्वितीयेन गृहीतेन । एकमेव जी ( ? जीवितं) द्वयोरप्यावयोर्दम्पत्योः शरीरे वसति । हे हताश। हता आशा येन तस्य संबोधनम् ।। २१७ ॥ 218) [ शरशल्यितेन भणितं स्कन्धं धूत्वा जीर्गइरिणेन । गीयतां पुनर्गीयता यावच्च कण्ठस्थितो जोवः ।। ] शरशल्पितेन भणित स्कन्धं विधूय जीर्णहरिणेन । गीयतां पुनरपि गीयतां यावन्मम कण्ठस्थितो जीवः ॥ २१८॥ 219) [घातेन मृगः शब्देन मृगी आश्चर्येण व्याधवधरपि । अवष्टम्य धनुावेनापि मुक्ताः प्राणाः ।। ] घातेन मृगो मृत इत्यध्याहार्यम् । शब्देन म्रियमाणमृगशब्देन हरिणारटितेन मृगी मृता। चोजेण - " अहो एतस्या मृग्या अपि प्रेमातिरेकः." इत्याश्चर्येण व्याधवधरपि । धनुरवष्टभ्य, “हरिणदम्पती तावन्मया मारितौ । महल्लभाप्ये. तयोः पश्वोरपि प्रेमातिरेकमवलोक्य मृता । एतया विना ममापि जीवितेन कि कर्तव्यम्" इति व्याधेनापि मुक्ताः प्राणाः ।। २१९ ॥ 220) [ कङ्केल्लिपल्लवोद्वेलमनोहरे यद्यपि नन्दने चरति । करमस्य तथापि मरुविलसितानि हृदय आविर्भवन्ति ।।] कङ्केल्लिाल्लयोद्वेल्लमनोहरे 1C मुंचया For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy