SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं [205 : २२.२ 205) कत्तो तं रायघरेसु विलसियं जं घरम्मि वाहस्स। गयकुंभवियारियमोत्तिएहि जं जंगलं किणइ ॥२॥ 206) अज्ज कयत्थो दियहो वाहवहू रूवजोव्वणुम्मइया। सोहग्गं धणुरुपच्छलेण रच्छासु विक्खिरइ ॥ ३ ॥ 207) ओ खिप्पड मंडलमारुएण गेहंगणाउ वाहीए। सोहग्गधयवडाइ व्व धणुरओरंपरिछोली ॥४॥ 208) जह जह वइंति थणा तह तह झिजंति पंच वत्थूणि । मझं पइ कोयंडं पल्लिजुवाणा सवत्तीओ ॥५॥ 205) [ कुतस्तद्राजगृहेषु विलसितं यदगृहे व्याधस्य । गजकुम्भविदारितमौक्तिकैर्यजांगलं क्रीयते ।। ] कुतस्तद्राजगृहेषु विलसितं यद् गृहे व्याधस्य वर्तते । कथम् । यद्गजकुम्भविदारितमौक्तिकरुपलक्षितं मांस क्रीयते ।। २०५।। 206) [ अध कृतार्थो दिवसो व्याधवधू रूपयौवनोन्मत्ता । सौभाग्यं धनुरुल्लिखनच्छलेन रथ्यासु विकिरति ।।] अद्य कृतार्थो दिवसो व्याधवधू रूपयौवनोन्मादिता सौभाग्यं धनुरुल्लिखनव्याजेन रथ्यासु विस्तृणोति । अयं भावः । तस्यामासक्तः शक्तिक्षयात् प्रत्यहं धनुस्तनकरोति भर्ता । तस्य च त्वगुत्करं कचवरं रथ्यायां निक्षिपति तद्वधूः । ज्ञायते. किलात्मीयं सौभाग्यं लोकेषु दर्शयति ।। २०६॥ 207) [ अहो क्षिप्यते मण्डलमारुतेन गेहाङ्गणाद्व्याधवध्वाः । सौभाग्यध्वजपटानीव धनरजस्त्वक्पङ्क्तिः ।। ] ओ अहो मंडलमारुएण मण्डलीवातेन धनूरजस्त्वपङ्क्तिः क्षिप्यत उड्डीयते । कस्मात् । गेहाङ्ग-- णात् । सौभाग्यध्वजपताकेत्र व्याधवध्वाः ।। २०७ ।।। 208) [ यथा यथा वर्धते स्तनौ तथा तथा क्षीयन्ते पञ्च वस्तूनि । मध्यं पतिः कोदण्डः पल्लियुवानः सपल्यः ॥ ] यथा यथा वर्धेते स्तनौ व्याधवधास्तथा तथा खिद्यन्ते (? क्षीयन्ते ) पञ्च वस्तूनि । कानि तानीत्याह। मध्यमुदरम् । पतिः । कोदण्डः । पल्लियुवानः। सपल्यः ॥२०८॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy