________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACTS
भाषांवर अध्य०२१ १२४९॥
-4*
द्वितीयदिनेऽनया सखीनां पुर पचमुक्तं, अद्य मयेदृशः स्वप्नो दृष्टः, यथा मवारदेशे एको दिव्यपुरुषो देव उपराध्य
दानयपरिवृतः सिंहासनमारूढः, तस्याभ्यर्णेऽनेकजंतवः समायाताः, अहपि तत्रैव गता, स च चतुरः शारीर. सनरत्रम्
मानसदुःखप्रणाशकानि पादपफलानि तेभ्यो ददन्मया प्रार्थितो भगवन् ! ममाप्येतानि फलानि देहि ? तेन तानि ॥१२४९॥
दत्तानि. तदनंतरं प्रतिबुद्धाह, सखीभिर्भणितं हे प्रियसस्विी मुखकटुकोऽपि स्वप्नोऽयं शीघ्रं परिणामसुंदरोभविष्यति.
अर्थः-चीजे दिवसे राजीमतीए सखीओनी आगळ कछु के-'आज में स्वप्नमा एम दीर्छ के जाणे एक दिव्य पुरुष मारा द्वारप्रदेशमा सिंहासन उपर बेठा छे अने तेने फरता देवदानवो उभा छे, आ पुरुषनी आगळ अनेक जंतुओ आध्या, हु पण त्यांज गइ त्यारे ए चतुर पुरुषे शरीर तथा मननां दुःखोनो नाश करे तेवां वृक्षोनां फळ ए जंतुओने दीधां ते वख्ते में प्रार्थना करी केहे भगवन् ! मने पण ए फळो आपो' एटले तेणे मने पण फळो दीघां, तदनंतर तो हुँ जागी गइ. आ स्वप्ननी हकीकत सांभळीने सखीओए राजीमतीने का के-'हे प्रियसखि ! आ स्वप्न उपरथी कटु जणातो होय तो पण परिणामें घणोज सुंदर नीवडशे. ॥
इतश्च नेमिनाथः समुद्र विजयशिवादेख्यादिभिर्विविधैरुपायै पाणिग्रहणार्थ प्रार्थ्यमानोऽपि नैव तमर्थमंगीचकार. अस्मिन्नवमरे लोकांतिकास्तत्रागत्यैवमूचिरे, भगवन् ! सर्वजगजीवहितं स्वं तीर्थ प्रवर्तयेति मणिवा जननी
जनकादीनामंतिके गत्वैवमूचुः, भवत्कुलोत्पन्नःश्रीनेमिःप्रव्रजिषुरस्तीति को भवतां विषादः नेमिरपि मातृपित्रोः XI पुरः कृतांजलिरेवमुवाच, इच्छामि युष्मदनुज्ञातः प्रबजितु. इदं च अत्वा शोकसंघटमिरदहदया धरणीतले
निपतिता चूर्णितभुजवलया शिवादेवी, मिलितं तत्र दशारचक्र, जलाभिषेकादिना सन्धसंज्ञासा भणितुमारब्धा,
4-95*4441
*
For Private and Personal Use Only