SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का वत्स! कथमस्माकं मनोरथं मूलादछिदसि कथं वा त्वं सत्पुरुषोऽपि प्रार्थानाभंग करोषि ? दशारचक्रस्यापि मनःसंतापं किं करोषि ? कथं च वयमुग्रसेनराज्ञो मुख दर्शयिष्यामः ? कथं च स्वदेकचित्ता सा वराकी राजीमती भाषांतर उत्तराध्य है भविष्यति ? ततोऽस्मदुपरोधेन तस्याः पाणिग्रहणं कुरु । ततः पश्चात्प्रवज्यां गृहीयाः ? भणितं च भगवता अभ्य०१२ बन एवम् .. . मातर्मन:संताप मा कुर्याः, सर्वभावानामनित्यत्वं भावय ! विषयाणां विपाकदारुणत्वमतृप्तिजनकत्वं चास्ति. ४११५०॥ ॥१२५०* ६ यौवनधनादीनां चंचलत्वं, संध्यासमयाभ्रतुल्यतां च विलासानामवेहि ? अकांडप्रहारत्वं मृत्योः जन्मजरामरण| रोगादिप्रचुरत्वं च संसारस्थालोचय । ततो मातामनुजानीहि भवप्रदीपनाविगच्छत. । ____अर्थः-अहीं नेमिनाथ, समुद्रविजय तथा शिवादेवी बगेरेये विविध उपायोबडे पाणिग्रहण माटे समजाववा मांउचा पण ते ओनी प्रार्थनानो अंगीकार नज कर्यो. आ अवसरे लोकांतिको त्या आवीने बोल्या के-'हे भगवन् ! सर्व जगतना जनोनु हितकर तीर्थ तमे प्रवर्गवो.' आम नेमिनाथने कही पछी तेनां मातापिता आदिकनी पासे जइ कधु के-'आपना कुळमां उत्पन्न बयेला श्रीनेमि प्रव्रज्या गृहण करवा इच्छे छे तो तेयां तमे खेद कां करो छो! आ समये नेमि पोते पण मातापिता आगळ आवी वे हाथ जोडीने कडेवा लाग्या के-आपनी अनुन्ना लइ प्रव्रज्या गृहण करवा इच्छु छ. आ सांभळी शिवादेवी शोकना आघातथी रुंधाइ गर्यु छे हृदय जेनुं एवी थइने धरणीतळे पडी गइ अने तेनां हाधनां कंकण मांगी गया. दशारचक्र मेलु थयु. जळ छांटीने सावध कयाँ त्यारे शिवादेवी पोलवा लाग्यो के-'हे वत्मा अमारा मनोरथने मूळमाथी केम छेदोछो तमे सत्पुरुष कहेवाओ छो अमारी प्रार्थनानो है भंग केम करो छो ? आ दशारचक्रना मनने संताप शा सा सारं करावो छो? अमे राजा उग्रसेनने मुख केम बतावी शक? मात्र % For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy