SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययन सूत्रम् ॥ १०२८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्रे अरनाथनुं दृष्टांत कहे छे : - आ अरनाथनो वृत्तांत जोके उत्तराध्ययननी बेय वृत्तियोमां नथी तथापि ग्रंथांतरमांथी लखेल पूर्वे विदेहना विभूषणरूप मंगलावती विजयमां रत्नसंचयापुरी हती, तेमां महीपाल नामे राजा समग्र राज्य भोगवतो हतो. अन्यदा गुरुमुख धर्म सांभळी वैराग्य पाम्यो त्यारे राज्यने तृणनी पेठे त्यजीने दीक्षा लोधी. गुरुनी समीपे एकादशांगोनुं अध्ययन करी गीतार्थ थया. बहुवत्सर कोटि पर्यंत संयम पालीने विशुद्धविंशति स्थानोना सेवनवडे तेमणे अईन नामकर्म बांध्यु . त्यांथी मृत थइने सर्वार्थसिद्धि विमानने विषये देव थया. ते देवभावथी ज्यारे च्युत थया त्यारे अहींज भरतक्षेत्रमां हस्तिनापुर ने विषये सुदर्शन नामना राजा हता; तेनी देवी नामनी राणीनी कुंखे उतर्या, ते समये रेवती नक्षत्र हतुं आ राणीए चतुर्दश स्वन दीठां ते पछी नव मास पूर्ण थतां रेवती नक्षत्रमां तेमनुं जन्म थयुं ते समये छप्पन दिक्कुमारिकाए तथा चोस सुरेन्द्रो जन्मोत्सव कर्यो भने सुदर्शने पण पोताना पुत्रनो जन्मोत्सव विशेष रीते कर्यो. आ ज्यारे गर्भमां हता त्यारे तेना माताएं प्रौढरत्नमय अर=चक्रनो आरो= स्वप्नमां दीठेलो तेथी पिताए एनु' 'अर' नाम राख्यु' देवपरिवृतः स वयसा गुणैच वर्धतेस्म. एकविंशतिसहस्रवर्षेषु गतेष्वरकुमारस्य पिता राज्यं दत्तं. एकविंशतिवर्षसहस्राणि यावद्राज्यं भुक्तवतस्तस्य शस्त्रकोशे चक्ररत्नं समुत्पन्नं ततो भरतं प्रसाध्यैकविंशतिसहस्रवर्षाणि यावचक्रवर्तित्वं भुजे, ततः स्वामी स्वयंवृद्धोऽपि लोकांतिकदेवबोधितो वार्षिकं दानं दत्वा चतुःषष्टिसुरेन्द्रसेवितो वैजयंत्याख्यां शिविकामारूढः सहस्राम्रवने सहस्रराजभिः समं प्रव्रजितः ततश्चतुर्ज्ञान्यसौ त्रीणि वर्षाणि छद्मस्थ्ये विहृत्य पुनः सहस्राम्रवने प्राप्तः तत्र शुक्लध्यानेन ध्वस्तपापकर्मारः केवलज्ञानं माप ततः सुरैः समवसरणे For Private and Personal Use Only भाषांतर अध्य०१८ ॥। १०२८ ॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy