SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्य भाषांतर यन सूत्रम् ॥१०२७॥ अध्य०१८ ॥१०२७॥ सागरंतं चहत्ताणं । भरहं नरवरीमरो ।। अरो य अरयं पत्तो। पत्तौ गइमणुत्तरं ॥ ४०॥ (सागरतं०) सागरांत भरतने त्यजीने अर नामें नरवरेश्वर-अरज-रजोगुणरहित-पणाने पामेला अनुत्तर गति-मोक्षने प्राप्त थया. ४० व्या०-च पुनररोऽग्नामा नरवरेश्वरः सप्तमश्चक्री सागरांत समुद्रांत भरतक्षेत्रं षटखंडराज्यं त्यक्त्वाऽरजस्त्वं प्राप्तः सन्ननुत्तरां गनि सिद्रिगति प्राप्तो मोक्षं गत इत्यर्थः. चक्री भूत्वा तीर्थकरपदं भुक्त्वा मोक्षं गत इत्यर्थः. ४० बळी अर नामे नरवरेश्वर सातमा चक्रो समुद्रोथी परिचारित भरतक्षेत्र छ खंडना राज्य ने त्यजीने अरजस्त्वरजोगुण विकार रहितता=ने पामेला अनुत्तरगति=सिद्धिगति प्राप्त धया, मोक्षे गया. चक्री थइ तीर्थकरपद भोगवीने मोक्षे गया. ४० अत्र अरनाथदृष्टांत:-अरनाथवृत्तांतस्तृत्तराध्ययनवृत्तिद्वयेऽपि नास्ति, तथापि ग्रंथांतराल्लिख्यते-प्राग्विदेहविभूषणे मंगलावतीविजये रत्नसंचया पुर्यस्ति. तत्र महीपालनामा भूपालोऽस्ति. प्राज्यं राज्यं भुक्त. अन्यदा गुरुमु. खाद्धर्म श्रुत्वा वैराग्यमागतः स तृणमिव राज्यं त्यक्त्वा दीक्षां ललो. गुर्वतिके एकादशांगायधीत्य गीतार्थो बभूव. बहुवत्सरकोटी: स संयममाराध्य विशुद्धविंशतिस्थानकैरहन्नामकर्म बंध, ततो मृत्वा सर्वार्थसिद्धविमाने देवो बभूव. ततश्च्युत्वेह भरतक्षेत्रे हस्तिनागपुरे सुदर्शननामा नपो बभूव, तस्य राज्ञी देवीनानी बभूव, तस्याः कुक्षौ सोऽवततार. तदानीं रेवतीनक्षत्रं बभूव, तया चतुर्दश स्वमा दृष्टाः, ततः पूर्णेषु मासेषु रेवतीनक्षत्रे तस्य जन्म बभूव, जन्मोत्सवस्तदा षट्पंचाशदिक्कुमारिकाभिश्चतुःषष्टिसुरेन्द्रनिर्मितः. ततः सुदर्शनराजापि स्वपुत्रस्य जन्मोत्सवं विशेषाञ्चकार. अस्मिन् गर्भगते मात्रा प्रौढरत्नमयोऽरः स्वप्ने दृष्टः, ततः पित्रास्याऽर इति नाम कृतं. For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy