SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - محمد उत्तराध्ययन सूत्रम् ॥१०२६॥ भाषांतर अध्य०१८ ॥१०२६॥ D CDECADERS Bालकलावतानातान DEADCDDDDERDCD षोडश वर्षाणि चोग्रविहारेण विहृत्य केवलज्ञान भाक् जातः. देवाश्च समवसरणमकार्षः. प्रव्रजिताः घना लोकाः. केवलिपर्यायेण घनं कालं विहृत्य सम्मेतगिरिशिखरे मोक्षमगमत्. तस्य भगवतः कुमारत्वे त्रयोविंशतिवर्षसहस्राणि, मांडलिकत्वे च त्रयोविंशतिवर्षसहस्राणि, चक्रित्वे त्रयोविंशतिवर्षसहस्राणि, श्रामण्ये च त्रयोविंशतीवर्षसहस्राणि सार्धानि च सप्तंशतानि वर्षाण्यभवन्. सर्वायुनिवतिवर्षसहस्राणि सार्धसप्तशतानि चास्य यभूव. | इति श्रीकुंथुनाथदृष्टांतः. ॥६॥ _ अथ कुंथुनाथर्नु दृष्टांत कहे छे.:--हस्तिनागपुरमा सुर राजाने श्रीदेवी भार्या हती तेनी कुखें भगवान् पुत्रत्वे करी उत्पन्न थया. जन्ममहोत्सबने अनंतर जननीएं स्वप्नमां रत्नो स्तूप कुस्थ=पृथ्वीपर स्थिन दीठो, तेमज भगवान् गर्भमां हता त्यारे तेना CI पिताये शत्रओने कुंथु अथवा जेवा जोया तेथी ते बाळकन बुथु एवं नाम राख्यु. ज्यारे ते कुंथु युवान थया त्यारे तेना पिताये राजकुमारीकाओनी साथे तेना विवाह कर्या. योग्य समये भगवान कुंथुने राज्य उपर स्थापी सुर राजाये पोते दीक्षा ग्रहण करी. भगवान पण उत्पन्न थयेला चक्ररत्नबडे भरतक्षेत्रनु प्रसाधन करी चक्रवर्तीना भोग भोगववा लाग्या. तीर्थ प्रवर्तन समये बहार नीकळी सोळ वर्ष मूधी उग्र विहारथी विचरता केवळज्ञानवान् थया; अने देवोए समवसरण कयु. अने घणा लोकोने दीक्षा आपी प्रत्राजित कर्या. केवलि पर्यायथी घणो काल विहार करी सम्मेतगिरिना शिखर उपरे मोक्षे गया, ते भगवान्ना कुमारपणामां वीश हजार वर्ष, मांडलिकपणामां वीश हजार वर्ष, चक्रवर्ती दशामां वीश हजार वर्ष, तथा श्रामण्यमां पण त्रेवीश हजार सातसो पचाश वर्ष; एम कुल एकन्दर बाणु हजार सातसो पचाश वर्ष आयुष्य भोगव्यु. इति कुंथुनाथ दृष्टांत الشنطن لالالالالالالالاف الذي ن الت النتلن For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy