SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir الملك उत्तराध्ययन सूत्रम् ॥९८७|| الناقل भाषांतर अध्य०१८ ॥९८७॥ وزیراعات کا بیان دینا عبدالقابالتعاون مع نصنع قناع قناه بنات الاتفاقيات जेवो थइ पडी गयो, पण देवयोनि होवाथी मुभी नही किंतु अरेराटी करतो ते यक्ष एवो तो जीव लइने नाठो के ते फरी नज देखाणो. कौतुकथी युद्ध जोवा आवेला विद्याधरोए आकाशमाथी पुष्पवृष्टि मुकी अने का के-कुमारे यक्षने जीत्यो. ततो मानससरसि यथेष्टं स्नात्वोत्तीर्णः कुमारो यावत्स्तोकं भूमिभागं गतस्ताव तत्र बनमध्यगता अष्टौ विद्याधरपुत्रीदृष्टवान् . ताभिरप्यसौ स्निग्धदृष्ट्या विलोकित:. कुमारेण चिंतितमेताः कुनः ममायाताः मंति? पृच्छाम्यामां स्वरूपमिति पृष्टं कुमारेण तासां ममीपे गत्वा मधुरवाण्या, कुनो भवंत्य आगताः ? किमर्थमेनच्छून्यमरण्यमलं कृतं? ताभिर्भणितं महाभाग ! इतो नातिदरे पियसंगमाभिधानास्माकं पुर्यस्ति, त्वमपितत्रैवागच्छनि भणित: किंकरीदशितमार्गस्तामा नगरी प्राप्तः. कंचुकिपुरुषै राजभुवनं नीतः, दृष्टश्च तन्नगरस्वामिना भानुवेगराज्ञा, अभ्युत्थानादिना सत्कृतश्च. उक्तं राज्ञा महाभाग ! त्वमेतामां ममाष्टकन्यानो बरो भव ? पूर्व यात्रायानेनाचिर्मालिनाना मुनिनैवमादिष्टं योऽसिताक्षं यक्ष जेष्यति स एतामां भर्ता भविष्यति. नतस्त्वमेताः परिणयेति नृपेणोते कुनारेग तथेनि प्रनिपनं. राज्ञा महामहःपूर्वकं विवाहः कृतः, कंकण कुमारकरे यद्धं, सुप्तश्च ताभिः सार्ध रतिभवने कुमारः पल्यकोपरि. निद्रा विगमे चात्मानं भूमौ पश्यति.किमेतदिति चिंतितवांश्च, करबद्धं कंकणं च न पश्यति. नतः विन्नमनाः कुमारस्तो गंतुं प्रवृत्ता. अरण्यमध्ये च गिरिवरशिखरे मणिमयस्तंभपतिष्टितं दिनभवनं दृष्टं. कुमारेण चिंतितमिदमपींद्रजालपायं भविष्यतीति. तदासन्ने यावढूंतु प्रवृत्तः कुमारस्तावत्तद्भवनांतः करणस्वरेण रुदंत्या एकस्था नार्याः शब्दं श्रुतवान् . ते पछी मानसरोवरमां यथेष्ट स्नान करी बहार आवी थोडोक प्रदेश आगळ चाले छे त्यां बनमध्ये आवेली आठ विद्याधर ج لال السنة من For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy