SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन सूत्रम् भाषांतर अध्य०१८ | ॥९८६॥ कुमारो यक्षेण यद्धः, जीर्णरज्जुबंधनानीव तांत्रोटयतिस्म कुमारः. ततः करास्फालनपूर्व मुष्टिमुदस्य यक्षः समायातः, उत्तराध्य तावता मुष्टिप्रहारेण कुमारस्तं खडीकृतवान् . पुनर्यक्षः स्वस्थो भूत्वा गुरुमत्सरेण कुमारं घनमहारेण हतवान् . तत्प्र हारातः कुमारश्मिन्नमूलद्रुम इव भूमौ निपतितः. ततो यक्षेण दूरमुत्क्षिप्य गिरिवरः कुमारस्योपरि क्षिप्तः. तेन दृढ॥९८६॥ पीडितांगोऽसौ निश्चेतनो जातः. अथ कियत्कालानंतरं लब्धसंज्ञः कुमारस्तेन समं बाहुयुद्धं चकार. कुमारेण करमुदूराहतो यक्षः प्रचण्डवाताहतचूत इव तथा भूमौ निपतितो यथा मृत इव दृश्यते, परं दैवत्वात्म न मृतः, आरार्टि कुर्वाणः स यक्षस्तथा नष्टो यथा पुनर्न दृष्टः. कौतुकान्नमस्यागतविद्याधरैः पुष्पवृष्टिर्मुक्ता उक्तं च जितो यक्षः कुमारेणेति. प्रथम तो ते यक्षे, मोटा झाडने उखेडी नाखे एवो पवन मुक्यो, तेथी आखं आकाश धूळयी अंधकारित थइ गयु ते पछी अट्टहास्य करता अग्निनी ज्वाला जेवा पींगळा केशवाळा पिशाचो मोकल्या, पण कुमार ते पिशाचोथी जराय भय न पाम्या. ते र पछी नेत्रमाथी ज्वाळाना तणखा वर्षता नागोना पाशवडे यक्षे कुमारने बांध्या तेने हाथी जेम जुनी सोंदरीने तोडे तेम कुमारे ते JE पाशने त्रोडी नाख्या त्यारे खभी ठोकी यक्ष मूठी उगामीने सामो आव्यो के कुमारे तेने मुष्टिपहारवडे भग्न करी नाख्यो. वळी IF ते यक्ष स्वस्थ थइने अतिमत्सरथी हाथमा महोटो घण लइ तेनावडे कुमारपर प्रहार कर्यो ते प्रहारथी पीडित थयेलो कुमार, मूळ | छेदातां वृक्ष जेम ते पृथ्वी पर पडी गयो. आ वखते यक्षे एक पर्वत घणे उंचे उछाळीने कुमार उपर फेंक्यो तेथी तेनां अंगो बहु पीडावाथी कुमार चेतनरहित जेवो यह गयो. केटलीक धारे संज्ञा आवतां कुमार उठीने ए यक्षनी साथे बाहुयुद्धमां मंडाणा. कुमारे पोताना कररूपी मुद्गरना पहारथी यक्षने एवो इण्यो के ते प्रचंड वायुवडे आघात पामेला आम्रवृक्षनी पेठे पृथ्वीपर मरी गया الطاقم التداولا في نادي العليا للتعاون کے فن مقالات الاقے PRESIDEO For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy