SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१००७॥ SASA HAKUSHAUREA हुलस्तादृशो भवति.स च पुनः समाधिबहुलो भवति, समाधिश्चित्तस्वास्थ्यं, तेन बहुलः समाधिबहुलः समाधिप्रधानो भवति. पुनः समाहितश्चापि भवति, ज्ञानदर्शनवांश्च भवतीत्यर्थः ॥ ३९॥ एवंविधः साधुरंते भक्तप्रत्याख्यानवान् स्थात्, अतस्तत्फलं प्रश्नपूर्वमाह ॥ मूलम् ॥-भत्तपञ्चक्खाणेणं भंते जीवे किंजणयइ ? भत्तपच्चक्खाणेणं जीवे अणेगाइं भव| सहस्साइं निरंभइ. ॥ ४०॥ व्याख्या-हे भदंत ! भक्तप्रत्याख्यानेनााहारत्यागेन भक्तपरिज्ञानादिमा जीवः किं फलं जनयति ? गुरुराह-हे शिष्य! भक्तप्रत्याख्यानेन जीवोऽनेकानि भवसहस्राणि निरुणद्धि. ॥४०॥ अथ सर्वप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानं, अतस्तस्य फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-सभ्पावपच्चख्खाणेणं भंते जीवे किं जणयइ? सभ्पावपच्चख्खाणेण अणियहि जणयइ, अणियहि पडिवन्ने य अणगारे चत्तारि कम्मंसे खवेइ, तं जहा-वेयणिजं १ आउयं २ नामं ३ गोयं ४, पच्छा सिज्झइ. ॥४१॥ व्याख्या-हे भगवन् ! सद्भावेन प्रत्याख्यानं सद्भावप्रत्याख्यानं, तेन सद्भावप्रत्याख्यानेन, सर्वथा पुनः करणस्याऽसंभवादीहशेन विधिना प्रत्याख्यानं करोति, यथा ॥१००७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy