________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Se Kailassagersuri Gyarmandie
उत्तरा
॥१००६॥
॥ मूलम् ॥–साहायपच्चक्खाणेणं भंते जीवे किं जणयइ ? साहायपच्चख्काणेणं जीवे एगीभावं
सटोकं जणयइ, एगीभावभृए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पजंझे अप्पकसाए अप्पकलहे अप्पतु-18 मंतुमे संयमबहले संवरबहुले समाहिएआवि भवइ. ॥ ३९ ॥ व्याख्या-सहायाः साहाय्यकारिणः, संघाटकस्य साधवः, तेषां प्रत्याख्यानं साहाय्यप्रत्याख्यानं, तेन साहाय्यप्रत्याख्यानेन हे भगवन् ! जीवः किं जनयति ? गुरुराह-हे शिष्य ! साहाय्यप्रत्याख्यानेनैकीभावं जनयति. एकीभावभूतश्चैकत्वं प्राप्तो जोव एकाग्रं भावयन्नेकावलंबनत्वं चाभ्यसन्नल्पशब्दोऽल्पजल्पको भवति, अल्पजंझो भवति, अविद्यामनजंझोऽविद्यमानवाकलहो भवति. पुनरल्पकषायो भवति, पुनरल्पकलहोऽविद्यमानरोषसूचकवचनो भवति. तथाऽल्पतुमंतुमो भवति, अविद्यमानं तुमंतुममिति त्वं त्वमिति वाक्यं यस्य सोडल्पतुमंतुमः, त्वमेवैतत्कार्यं कृतवान् , त्वमेक एव सदाऽकृत्यकारी वर्तसे, इत्यादिप्रलपनं न करोति. पुनः साहाय्यप्रत्याख्यानेन संयमबहुलो भवति, संयमः सप्तदशविधः, स बहुलः प्रचुरो यस्यस संयम
|॥१००६॥ बहुलः. स च पुनः संवरबहुलो भवति. संकर आश्रवद्वारनिरोधः, स बहुलः प्रचुरो यस्य स संवरब
TRACHAR
For Private And Personal Use Only