SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द सटीक उत्तरा- पुनः करणीयं न स्यात्, इत्यनेन सर्वप्रकारेण शैलेशीकरणं, चतुर्दशगुणस्थाने वर्तनेन जीवः किं जन यति ? गुरुराह-हे शिष्य ! सद्भावप्रत्याख्यानेनाऽनिवृत्तिं जनयति, शुक्लध्यानस्य चतुर्थं भेदं जनयति. ॥१००८॥ अनिवृत्ति प्रतिपन्नः, प्रतिपन्नानिवृत्तिरनगारश्चत्वारि केवलिनः कौशानि संति कर्माणि भवोपग्राहीणि क्षपयति. अंशशब्दः सत्पर्यायः, विद्यमानकर्माणि क्षपयति. तानि कानि चत्वारि कर्माणि? तद्यथा-वेद|| नीयं कर्म १, आयुःकर्म २, नामकर्म ३, गोत्रकर्म ४, एतेषां चतुर्णामपि कर्मणां क्षयं कृत्वा, ततः पश्चासिद्धयति, सकलार्थं साधयति. सकलार्थ साधयित्वा सिद्धो भवति, ततो बुद्धयति तत्वज्ञो भवति. मुच्यते कर्मभ्यो मुक्तो भवति, परिनिर्वाति, परि समंतात् कर्मतापाऽभावाच्छीतलो भवति, सर्वदुःखानामंतं करोति.॥४१॥ एतत्प्रत्याख्यानं प्रायशः प्रतिरूपतायामेव स्यात्, अतःप्रतिरूपतायाः फलमाह ॥ मूलम् ॥–पडिरूवयाएणं भंते जीवे किं जणयइ ? पडिरूवयाएणं लाघवं जणयइ, लहुभूएणं जीवे अप्पमत्ते पागडलिंगे पसथलिंगे विसुद्धसमत्ते सत्तसमितिसम्मत्ते सवपाणभूयजीवसत्तेसु विसस3णिज्जरूवे अप्पडिलेहे जिइंदिए विपुलतवसमिइसमन्नागएआवि विहरइ.॥४२॥ व्याख्या-हे भगवन् ! HWS ॥१००८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy