SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥९७९॥ कुपइयो निरंभाइ,चन्नसंजलगभसिबहुमाणयाए मणुस्सदेवसुग्गइओ निबंधइ, सिद्धिसुगइंच विसोहेइ, पसत्वाई च विणय मूलाइं सबकजाई सोहेइ, अन्ने य बहवे जीवे विणयत्ता भवइ.॥४॥व्याख्या हे भगवन् ! गुरूणामाचार्याणां साधर्मिकाणामेकधर्मवतां शुश्रूषया सेवया जोवः किं जनयति? तदा मुरुराह-गुरुसाधर्मिकशुभ्रषया विमयप्रतिपत्तिं विनयधर्मस्याराधनां विनयांगोकारत्वं जनयति. विनयं प्रतिपन्नः प्रतिपन्नविनयोंगीकृतविनयो जीवोऽनत्याशातनशोलः सन्नाचार्यादोनामभक्तिनिंदाहोलाऽवर्णचादाद्याशातनानिवारकः सन् नरकतिर्यग्योनि, तथा मनुष्यदेवयोः कुगतिं च रुणद्धि निषेधयति. आचार्याणाम.त्याशातनानिवारको नरो मरकयोनो नोत्पद्यते, तिर्यग्योनौ च नोत्पद्यते, मनुष्येषु कुयोनौ म्लेच्छादौ, देवेषु कुयोनौ किल्विषादी नोत्पद्यते. ___ तथा पुनर्वर्णसंज्वलनभक्तिबहुमानतया मानवेषूच्चैःकुलेषु सर्वसुखभाग् मनुष्यः स्यात्. वर्णः इलाघा, तेन वगैन संज्वलनं गुणप्रकटोकरणं वर्णसंज्वलनं, भक्तिरभ्युत्थानादिका, बहमानोऽभ्यंतरप्रीतिविशेषः, वर्णश्च संज्वलनं च भक्तिश्च बहुमानश्च वर्णसंज्वलनभक्तिबहमानाः, तेषां भावो वर्ण ANA SARA ॥९७९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy