SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटाक ॥९७८ ॥ ॥ मूलम् ॥-धम्मसद्धाएणं भंते जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरज्जइ, आगारधम्मं च णं चयइ, अणगारेणं जीवे सारीरमाणसाणं दुक्खागं छेयणभेयणसंजोगादीणं वोच्छेदं करेइ, अवाबाहं च णं सुहं निवत्तेइ ॥ ३॥ व्याख्या-हे स्वामिन् ! हे पूज्य ! धर्मश्रद्धया धर्मविषये रुच्या जोवः किं जनयति ? गुरुराह-हे शिष्य ! धर्मश्रद्धया सातासुखेषु साता-1 वेदनीयकर्मजनितसुखेषु विषयसुखेषु रज्यमानः पूर्व रागं कुर्वाणो विरज्यते विरक्तो भवति. तदाहा| गारधर्म गृहस्थधर्म त्यजति, ततश्चानगारः साधुः सन् जीवः शारोरमानसानां दुःखानां व्याधीनां छेदनभेदन संयोगवियोगादीनां कष्टानां व्युच्छेदं करोति, तन्निबंधनकोच्छेदं करोति. ततश्चाऽव्याबाधसुखं मोक्षसुखं निवर्तयति. मोक्षसुखं निष्पादयतीत्यर्थः ॥ ३॥धर्मश्रद्धानंतरं गुर्वादोनां शुश्रषको भवति, अतस्तत्फलं प्रष्टुकामः शिष्य आह मूलम् ॥-गुरुसाहम्मियसुस्सुसणयागं भंते जीवे किंजण यइ ? गुरु साहम्मियसुस्लुप्तणयाएग विणयपडिवतिं जगयड, विजयपडिवनयेणं जोवे अगवासायणसोले नेरइ पतिरिरूव जोगियमाणुस्तदेव 5ॐॐॐॐ ॥९७८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy