SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटाक ॥९८०॥ | संज्वलनभक्तिबहमानता, तया वर्णसंज्वलनभक्तिबहुमानतया पुमान् भवेत्. यस्य गुणश्लाघाभक्तिप्रीतयः सर्वेः क्रियते, ताहगुत्तमकुलप्रसूतो नरः स्यादित्यर्थः. देवोऽपि च महर्द्धिकः स्यात्. च पुनः स सिद्धिसद्गतिं च मोक्षरूपां समीचीनां गतिं विशेषेण शोधयति, प्रशस्तानि च विनयमूलानि श्रुत४ज्ञानादीनि सर्वाणि धर्मकार्याणि शोधयति. स च स्वयं विनयमूलसर्वकार्यविशोधकः सन्नन्यानपि बहन् जोवान् विनेता विनयं ग्राहयिताभवति.॥४॥गुरुशुश्रूषां कुर्वाणस्याऽतीचारसंभवेऽतीचारालोचना| द्यत्फलं भवति, तत्प्रश्नपूर्वमाह ॥मूलम् ।।-आलोयणाएणं भंते जीवे किं जणयइ ? आलोयणाएगं मायानियाणमित्थादरिसणसल्लाणं मोखमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च जणयइ, उज्जुभावपडिवन्नेवि यणं जोवे अमाई इथिवेयं नपुंसगवेयं ण बंधइ, पुवबद्धं च निजरेइ.॥५॥ व्याख्या हे भगवन् ! हे भदंत ! हे पूज्य! आलोचनया गुर्वग्रे आत्मनो दोषप्रकाशनेन किं जनयति! तदा गुरुराहआलोचनया कृत्वा जोवो मायानिदानमिथ्यादर्शनशल्यानामुद्धरणं करोति. तत्र माया कापटयं, निदानं SHISHERSSES For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy