SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटोर्क ॥ अथ षर्विशतितममध्ययनं प्रारभ्यते ॥ ॥.९०४॥ CAR-SARKHERA पूर्वस्मिन्नध्ययने ब्रह्मगुणा उक्ताः, ब्रह्मगुणयुक्तस्तु साधुरेव स्यात् , साधुना चावश्यं सामाचारी विधेया, इति हेतोः सामाचारी साधुजनकर्तव्यतारूपामत्राध्ययने कथयामि. ॥ मूलम् ॥-सामायारिं पवक्खामि । सबदुक्खविमुक्खणं ॥ जं चरित्ताण निग्गंथा। तीन्ना संसारसागरं ॥१॥ व्याख्या-अहं तां सामाचारी साधुकरणीयां क्रियां प्रवक्ष्यामि, तामिति कां? यां सामाचारी चरित्वांगीकृत्य निग्रंथाः संसारसागरं तीर्णाः, संसारसमुद्रस्य पारं प्राप्ताः कीदृशीं सामाचारी ? सर्वदुःखविमोक्षणी, सर्वदुःखेभ्यो विशेषेण मोचिकां. ॥१॥ ॥ मूलम् ॥-पढमा आवस्सिया नाम । बिइया य निसीहिया ॥ आपुच्छणा य तइया । IN९०४॥ चउत्थी पडिपुच्छणा ॥२॥ व्याख्या-प्रथमा सामाचारी आवश्यकीनाम्नी, यत उपाश्रयान्निर्गच्छन् For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy