SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + उत्तरा सटोर्क RAMECAEX-R सुच्चा अणुत्तरं ॥४४॥ व्याख्या-एवममुना प्रकारेण स विजयघोषो ब्राह्मणो जयघोषस्यानगारस्यांतिके समीपे निःक्रांतो दीक्षां प्राप्तः, किं कृत्वा ? अनुत्तरं धर्म श्रुत्वा. ॥४४॥ ॥ मूलम् ॥-खवित्ता पुवकम्माइं। संजमेण तवेण य ॥ जयघोसविजयघोसा । सिद्धिं पत्ता अणुत्तरंत्तिबेमि ॥४५॥ व्याख्या-जयघोषविजयघोषावुभावप्यनुत्तरां प्रधानां गतिं सिद्धि प्राप्तौ. किं कृत्वा? संयमेन च पुनस्तपसा पूर्वकर्माणि क्षपयित्वा क्षयं नीत्वा, इत्यहं ब्रवीमि, इति सुधर्मास्वामी जंबूस्वामिनं प्राह ॥४५॥ इति यज्ञीयाख्यं पंचविंशतितममध्ययनं ॥ इति श्रीमदत्तराभ्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां पंचविंशतितममध्ययनं संपूर्ण ॥ श्रीरस्तु॥ AACARASHTRA - - ESS ॥ ९०३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy