SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक -NCRAC% उत्तरा- | शीघं शीघं व्रजति, ईर्यासमितिं न साधयति, पुनरभीक्ष्णं वारंवारं प्रमत्तः प्रमादी सर्वाभिः समिति भिहीनः स्यात्, अप्रमत्तो न भवति. पुनर्य उल्लंघनः, उल्लंघयत्यज्ञानिनामथवा बालानां हास्याद्यवि॥५६४॥४ विनयकर्तृणां भापयन् स्वकीयमाचारमतिकामयतीत्युल्लंघनः. पुनर्यश्चंडः क्रोधाध्मातचित्तः स्यात्, स पापश्रमण उच्यते. ॥८॥ ॥ मूलम् ॥-पडिलेहेइ पमत्ते । अवउज्झइ पायकंबलं ॥ पडिलेहा अणाउत्ते। पावसमणित्ति | वुच्चई ॥९॥ व्याख्या-पुनः पापश्रमणः स उच्यते, स इति कः? यो वस्त्रपात्रादिकं निजोपकरणं प्रमत्तः सन् प्रतिलेखयति, मनोविना प्रतिलेखयतीत्यर्थः. पुनर्यः पादकंबलं पादपुंछनमथवा पात्रकंबलमपोज्झति, यत्र तत्राऽप्रमार्जितेऽप्रतिलेखिते स्थले निक्षिपति. अत्र पात्रकंबलग्रहणेन सर्वोप- | धिग्रहणं कर्तव्यं. पुनर्यः प्रतिलेखनायां स्वकीयसवर्वोपधिप्रतिलेखनायामनायुक्त आलस्यभाक् प्रत्युपेक्षानुपयुक्त इत्यर्थः. एतादृशः पापश्रमणो भवेत्. ॥९॥ ॥ मूलम् ॥-पडिलेहेइ पमत्ते । से किंचि हु निसामि वा ॥ गुरुं परिभवई निच्चं । पावसम ५६४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy