________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥५६५॥
+5+RSS
णित्ति वुच्चई ॥१०॥ व्याख्या-स पापश्रमण इत्युच्यते. सः कः? यः साधुर्यत्किंचिद्वस्तुपध्यादिक प्रतिलेखयति, तदा किंचिन्निशम्य प्रतिलेखयति. कोऽर्थः? यदा प्रतिलेनावसरे कश्चिद्वाता करोति तदा तद्वार्ताश्रवणव्यग्रचित्तः सन् प्रतिलेखयतीत्यर्थः. पुनर्यो गुरुन्नित्यं पराभवति संतापयति स पापश्रमणो भवति. ॥१०॥
॥ मूलम् ॥-बहुमाई पमुहरी । थद्धे लुद्धे अणिग्गहे ॥ असंविभागी अचियत्ते । पावसमणित्ति वुच्चई ॥ ११ ॥ व्याख्या-नयों बहुमायी प्रचुरमायायुक्तो भवति, पुनर्यः प्रमुखरः प्रकर्षण वाचालो भवति, पुनर्यः स्तब्धोऽहंकारी, पुनयों लुब्धो लीभी, पुनयोऽनिग्रहः, न विद्यते निग्रहो यस्य सोऽनिग्रहोऽवशीकृतेंद्रियः, पुनयोंऽसंविभागी गुरुग्लानादीनामुचिताहारादिना न प्रतिसंविभजति. पुनयोंऽचियत्त इति गुर्वादिष्वप्रीतिकर्ता स पापश्रमण इत्युच्यते. ॥ ११ ॥ | ॥ मूलम् ॥-विवायं य उईरेइ । अहम्मे अत्तपन्नहा ॥ बुग्गहे कलहे रत्ते । पावसमणित्ति वुच्चई ॥ १२ ॥ व्याख्या—यः पुनरेतादृशो भवति स पापश्रमण इत्युच्यते. सः कः? यो विवाद
SHADIEAA5ASSROOM
५६५
For Private And Personal Use Only