SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥५६३॥ ॥ मूलम् ॥-संमद्दमाणो पाणाणि । बियाणि हरियाणि य ॥ असंजए संजयमन्नमाणो । | पावसमणित्ति वुच्चई ॥६॥ व्याख्या-यः प्राणान् द्वित्रिचतुरिंद्रियान् संमईमानोऽतिशयेन पीडयन्, च पुनर्बीजानि शालिगोधूमादिसचित्तधान्यानि संमईयति, च पुनहरितानि दुर्वादीनि फलपुष्पादीनि संमईयति, पुनर्योऽसंयतः सन्नात्मानं संयतं मन्यमानः, स पापश्रमण उच्यते. ॥६॥ ॥ मूलम् ॥-संथारं फलगं पीढं । निसजं पायकंबलं ॥ अप्पमजियमारुहइ । पावसमणित्ति बुच्चइ ॥७॥ व्याख्या-पुनर्यः संस्तारं कंबलादिकं, फलकं पट्टिकादिकं, पीठं सिंहासनादिकं, निषीद्यते उपविश्यते इति निषद्या, तां निषिद्यां स्वाध्यायातपनादिक्रियायोग्यां भूमि, पादकंबलं पादपुंछनमित्यायुपकरणमप्रमृज्य रजोहरणादिना प्रमार्जनमकृत्वा जीवयतनामकृत्वारोहते स पापश्रमण उच्यते. ॥७॥ ॥ मूलम् ॥-दवद्दवस्स चरई। पमत्ते य अभिक्खणं ॥ उल्लंघणे य चंडे य । पावसमणित्ति वुच्चइ ॥ ८॥ व्याख्या-पुनर्य आहाराद्यर्थं यदा व्रजति, तदा दबदब इति घातैः पृथिवीं कुट्टयन् A-CONSCANCISCOACHIC ॥५६३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy