SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटीक 000000000000000006006 वारो दुर्विनीततुरगं वाहयन खेदं प्राप्नोति, तथा कुशिष्यं पाठयन् गुरुर्दुःखितो भवेदित्यर्थः. ॥ मूलम् ॥-खड्डुया मे चवेडा मे। अक्कोसाय वहाय मे ॥ कल्लाणमणुसासंतो। पावदिहित्ति || मन्नइ ॥ ३८॥ व्याख्या-दुर्विनीतशिष्यः कल्याणमिहलोकपरलोकहितमनुशासतं शिक्षयंतमाचार्य पापादृष्टि रस्येति पापदृष्टेरयमाचार्यः पापदृष्टिरस्ति, पापकारी वर्तते, मेमह्यं चपेटा ददाति, मे मह्यमाक्रोशान् दुर्वचनानि श्रावयति, पुनमें मह्यं बंधान कंबादिघातान् ददाति, अपरं समीहितं किमपि न दृश्यते, आचार्यः केवलं मह्यं टक्करादीनेव ददातीति मन्यते. न तु हितकारकमाचार्य मनुते. ॥३८॥ अथ पुनर्विनीतदुर्विनीतयोर्वर्णनमाह ॥ मूलम् ॥-पुत्तो मे भायणाइत्ति । साहू कल्लाणमन्नइ ॥ पावदिट्ठीउ अप्पाणं । सासं दासित्ति मन्नइ ॥ ३९॥ व्याख्या-साधुः सुशिष्यः कल्लाणं हितकारकं गुरुं गुरुवचनं वा कल्याणकारकं मनुते, अयमभिप्रायः-यदा सुशिष्यंप्रत्याचार्यों गुरुरनुशास्ति तदा सुशिष्यो मनस्येवं जानाति, आचार्यों मे मम पुत्रस्येव भ्रातुरिव ज्ञातेः स्वजनस्य स्वस्येवानुशास्ति, स्वकीयस्य बुद्धया मे मह्यं पाठयति, पाप 3000000000000000000006 ॥३२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy