SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ३३ ॥ 900000999960 www.kobatirth.org दृष्टिः कुशिष्यो गुरुणा शास्यमानमात्मानं दासमिव मनुते, अयं मां दासमिव तर्जयतीति मनसि दुःखितो भवत्याचार्यं निंदतीत्यर्थः ॥ ३९ ॥ ॥ मूलम् ॥ न कोवए आयरिअं । अप्पानंपि न कोवए । बुद्धोवघाइ न सिया । न सिया नुत्तगवेस ||४०|| व्याख्या - विनीतशिष्य आचार्यं न कोपयेत्तथापरमपि न कोपयेत्तथात्मानमपि न कोपयेत्, पुनः शिष्यो बुद्धोपघात्याचार्यस्योपघातकारी न स्यात् युगप्रधानाचार्योपघातिकुशिष्यवन्न स्यात्, पुनस्तोत्र गवेषकोऽपि न स्यात्, यथा दुर्विनीततुरगः प्राजनकगवेषको भवेत्तथा सुशिष्यो द्रव्यतो | भावतश्च स्तोत्रस्य प्राजनकस्य गवेषको न भवेत्. द्रव्यतोऽत्रं चपेटादि, भावतोऽत्रं व्यथाकारिवचनं ज्ञेयं. अत्र दृष्टांतः कोऽप्याचार्योऽष्टविधगणिसंपत्समन्वितो बहुश्रुतः प्रकृत्यापि शांतः क्षीणजंधाबलः काप ग्रामे स्थितः तत्र कुशिष्याः सततं वैयावृत्यविधिविधानभग्नपरिणामैर्गुरुमारणार्थं सदौषधादिचिंताकारकाणामपि श्रावकाणां पुर इति प्रवदंति गुरवो नाशनं चिकीर्षवः किमप्यौषधादिकं न गृह्णन्ति, इत्युक्त्वांत प्रांतमाहारमानीय गुरवे प्रयच्छंति, वदंति नित्यावस्थायित्वेनात्मनां गृहस्था अतिविशिष्टं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1999039999999996566 सटीकं ॥ ३३ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy