SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३१ ॥ 9000 96090900 www.kobatirth.org त्वं सम्यक्वचनं, अथवा वटकादिना मगदसीरककंसारादिना, घृतं सुष्टु हूतं तथा पुनर्मृतं मुद्रादिके सुष्ठु घृतं मृतमेतदाहारं सम्यग्निष्टां प्राप्तं सरसत्वं प्राप्तं पुनरिदमाहारं सुलष्टमखंडोलतंडुलहानितमुद्गादिनिष्पन्नमेतत् प्रधानं भोजनमित्यादिकं वचनं वर्जयेत्, निरवद्यं तु भाषेत, यथा क्रमात् सुकृतं धर्मध्यानादि सुपक्यं वचनविज्ञानादि, सुष्टु छिन्नं स्नेहपाशादि, सुष्टु हृतं मिथ्यात्वादि, सुष्टु मृतं पंडितमरणेन सुनिष्टितं साध्वाचारे सुलष्टं व्रतग्रहणमित्यादि निरवद्यं वचनं ब्रूयादित्यर्थः ॥ ३६ ॥ ॥ मूलम् ॥ - रमए पंडिए सासं । हयं भदंव वाहए ॥ बालं सम्मइ सासंतो । गलियस्संव वाहए ॥ ३७ ॥ व्याख्या - अत्र गुरुरिति कर्तृपदमनुक्तमप्यग्रहीतव्यं गुरुः पंडितान् विनीतशिष्यान् शासयन्, शिष्यां ददन् पाठयन् रमते रतिमान् स्यात् प्रयत्नो भवेदित्यर्थः, क इव ? वाहक इत्र, अश्ववारो इव, यथाश्ववारो भद्रं सुशिक्षितं हयं वाहयन् खेलयन् रमते हर्षितो भवेत्, बालं मूर्ख शिष्यं शासदाचार्यः श्राम्यति श्रमं प्राप्नोति, कमिव ? गल्यश्वं दुर्वीनीततुरगं वाहक इवाश्ववार इव, यथाश्व For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 303556990000000000000 सटीकं ॥ ३१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy