SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१९९॥ 60000006eORESO9000000 | विहंसई ॥ ८॥ व्याख्या-ततः कामभोगानुरागात्स धाष्टर्थवान् त्रसेषु च पुनः स्थावरेषु, दंडं समारभते. मनोदंडवाकायैः पीडां समारभते, अर्थेन द्रव्योत्पादननिमित्तं, अनर्थेन निःप्रयोजनेन वा भूत-| ग्रामं भूतानां पृथिव्यत्तेजोवायुवनस्पत्येकेंदियदींद्रियत्रींद्रियचतुरिंद्रियपंचेंद्रियादिजीवानां वर्ग विशेषेण हिनस्ति. अत्राजपालकथा यथा एकः पशुपालो वटतलेऽजासु सुप्तासु तत्पत्राणि छिद्रीकुर्वन्नश्वापहृतेन कुताश्चदायातेन कस्वचिद्राज्ञः पुत्रेण दृष्टो भणितश्चारेऽहं यस्य कथयामि तदक्षीणि त्वं पातयिष्यसि किं? तेन तत्प्रतिपन्नं, राजपुत्रेण स स्वनगरे नीतः. एकदाऽश्ववाहनिकायं गच्छतो राज्ञोऽक्षिणी राजपुत्रप्रेरितः स | पातयामास, पश्चात्स राजपुत्रो राजा जातः, पशुपालस्यैवमुवाच वरं वृणु ? तेनोक्तं यत्राहं वसामि | | तदेव ग्रामं देहि ? राज्ञा तद् ग्रामं तस्य दत्तं, तेन च तत्र धनास्तुंबचल्ल्य आरोपिताः, निष्पन्नेषु । च तुंवेषु गुडेन साधं तुंबखंडानि खादन गायति, यथा-अट्टमपि सिक्खिजा । सिक्खियं न निरत्थयं ॥ अहमदृपसाएण। खजाए गुडतंबयं ॥१॥तेन हि पशुपालेन वटपत्राण्यनर्थाय छिद्रितानि, अक्षीणि RESE000000 ॥१९६ ce@@ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy