SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १९८ ॥ 999999936399999999999 www.kobatirth.org गसुखं रतिः चक्षुर्दृष्टा प्रत्यक्षं दृश्यमाना वर्तते ॥ ५ ॥ ॥ मूलम् ॥ — हत्थागया इमे कामा । कालिया जे अणागया ॥ को जाणइ परे लोए । अि वा नत्थि वा पुणो ॥ ६ ॥ व्याख्या – इमे कामाः कामभोगा हस्तागताः, हस्ते आगता हस्तागताः स्वाधीनाय वर्तत इत्यर्थः . येऽनागता आगामिजन्मनि भविष्यतीत्यागामिनः, कामभोगसुखास्ते कालिकाः | काले भवाः कालिका अनिश्चिताः, को जानाति परलोकः परभवोऽस्ति वा नास्ति वेति भावः ॥ ६ ॥ ॥ मूलम् ॥ —जणेण सद्धिं दुक्खामि । इइ बाले पगज्झई ॥ कामभोगाणुराएणं । केयं संपडिवजई ॥ ७ ॥ व्याख्या - ततः स कामभोगरसगृद्धः पुमान् बाल इति प्रगल्भते, इति धाष्ठ्यं गृह्णाति, इत्युक्त्वा धृष्टो भवति, इतीति किं ? अहं जनेन सार्धं भविष्यामि, अयं कामभोगसुखभोक्ता जनो सादृशो भविष्यति, तेन सार्धमहमपि भविष्यामि स बाल इत्युक्त्वा कामभोगानुरागेण कामभोगस्नेहेन क्लेशं स प्रतिपद्यते, क्लेशमिह परत्र च बाधात्यक्तं दुःखं भजत इत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥ - तओ से दंड समारभइ । तसेसु थावरेसु अ ॥ अट्ठाए अणट्टाए । भूयगामं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 660866666666666666600 सटीकं ॥ १९८ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy