SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २०० ॥ 900900999999999990090000 www.kobatirth.org | पुनरर्थायोत्पाटितानि, उभयत्रापि प्राणवधः कृत इति ॥ ८ ॥ ॥ मूलम् ॥ - हिंसे बाले मुसावाई । माइले पिसुणे सढे ॥ भुंजमाणे सुरं मंसं । सेसं मेयंति मन्नइ ॥ ९ ॥ व्याख्या -स बालो हिंस्रो हिंसनशीलो भवति, पुनर्मृषावादी भवति, माइल्लो मायाकारकः कपटवान्, पिशुनः परनिंदकः, पुनः शठो वेषाद्यन्यथाकरणेन धूर्तो मूर्खो वा, सुरां मांसं च भुंजानोऽपि मे ममैतत् श्रेयः कल्याणमिति मन्यते, अत एव शठ इत्यर्थः ॥ ९ ॥ ॥ मूलम् ॥ —कायसा वयसा मते । वित्ते गिद्धे अ इत्थिसु ॥ दुहुओ मलं संचिणुइ । सिसुनागुव्व महियं ॥ १० ॥ व्याख्या - पुनः कीदृशः सः ? कायेन मत्तः, पुनर्वचसा मत्तः, पुनर्वित्ते द्रव्ये गृद्धो लोभी च पुनः स्त्रीषु गृद्धः, कायेन मत्तो यतस्ततः प्रवृत्तिमान् बलवानहं रूपवानहमिति चिंतयन् वा वचसात्मगुणान् कथयन् मुखरोऽहमिति वा चिंतयन् उपलक्षणत्वान्मनसा मदोन्मत्तो धारणादिशक्तिमानहमिति वा चिंतयन् स ' दुहओत्ति' द्वेधा द्वाभ्यां रागद्वेषाभ्यां मलं संचिनुते मलसंचयं कुरुते, कः कामिव ? शिशुनागोऽलसो द्रोंद्रियजीव विशेषो भूनागो यथा मृत्तिकां संचिनुते, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 000000000 00000000 सटीक ॥। २०० ।।
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy