SearchBrowseAboutContactDonate
Page Preview
Page 1253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥ ६८८॥ BHARASH यति, क्वचिदेतादृशं रूपं मया दृष्टपूर्वमहमेवं मन्ये जानामि. मुनिं दृष्ट्वा प्रमुदितमना अभूतपूर्वपरिचितमिव मुनि मेने इत्यर्थः. ॥६॥ ॥ मूलम् ॥-साहुस्स दरिसणे तस्स । अज्झवसाणंमि सोहणे ॥ मोहं गयस्स संतस्स । जाईसरण समुप्पन्नं ॥ ७ ॥ व्याख्या-तस्य मृगापुत्रस्य कुमारस्य तस्य साधोर्दर्शने जातिस्मरणं समुत्पन्नं, प्राग्भवस्मरणज्ञानं संजातं. तस्य कथंभूतस्य सतः? शोभने अध्यवसाये, समीचीने मनसः परिणामे क्षायोपशमभावे मोहं मूछा गतस्य प्राप्तस्य सतः, क्वाप्ययं मया दृष्ट इति चिंतासंघट्टमूत्मिको मोहः. कोऽर्थः? पुरा साधोर्दर्शनं जातं, दर्शनात्सम्यग्मनःपरिणामोऽभूत् , तदा च मूर्योत्पन्ना, तस्यां मूर्छायां च जातिस्मृतिरभूदिति भावः. ॥ मूलम् ॥-देवलोअचुओ संतो। माणुस्सं भवमांगओ ॥ सन्निनाणे समुप्पन्ने । जाईसरणं पुराणयं ॥ ८॥ व्याख्या-किं तजातिस्मरणं? तदाह-अहं देवलोकाच्च्युतः सन् मानुष्यं भवमागत इति संज्ञिज्ञाने समुत्पन्ने सति पुराणकं प्राचीनं जातिस्मरणमभूदिति शेषः. च संज्ञिनो गर्भज OCA-CHA-ACCOACHA.COM ॥६८८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy