SearchBrowseAboutContactDonate
Page Preview
Page 1254
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandie उत्तरा सटोक ॥ ६८९॥ पंचेंद्रियस्य ज्ञान संज्ञिज्ञानं, तस्मिन् संज्ञिज्ञाने. ॥८॥ ॥ मूलम् ॥-जाईसरणे समुप्पन्ने । मियापुत्ते महट्ठिए ॥ सरई पोराणियं जाई । सामन्नं च * पुरा कयं ॥ ९॥ व्याख्या-मृगापुत्रो महर्द्धिको राज्यलक्ष्मीयुक्तः पौराणिकी प्राचीनां जातिं स्मर|ति. किं स्मरति? मया श्रामण्यं चारित्रं पुरा कृतं, पूर्व पालितमभूत. क्व सति? जातिस्मरणे | ज्ञाने समुत्पन्ने सति संजाते सति. ॥९॥ इत्यत्र पाठांतरमस्ति, गाथायाः पुनरुक्तित्वात्. ॥ मूलम् ॥–विसएसु अरजंतो। रजतो संजमंमि य ॥ अम्मापिउरं उवागम्म । इमं वयणमब्बवी ॥ १०॥ व्याख्या-मृगापुत्रः 'अम्मापिउरं' मातापितरमुपागम्य समीपमागत्येदं वचनमब्रवीत्. किं कुर्वन् ? विषयेष्वरजन् विषयेभ्यो विरक्तो भवन्. च पुनश्चारित्रे संयमे रजन् साधुमागें प्रीतिं कुर्वन्नित्यर्थः ॥९॥ ॥मूलम्॥-सुयाणि मे पंचमहत्वयाणि । नरएसु दुक्खं च तिरिक्खजोनिसु ॥ निविन्नकामोमि महन्नवाओ। अणुजाणह पवइस्सामि अम्मो ॥ १०॥ व्याख्या-हे पितरो! मे मया पंच महाव CLICCCCASICALCHOCOLICE V ६८९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy