SearchBrowseAboutContactDonate
Page Preview
Page 1252
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोकं ॥६८७॥ तन्मणिरत्नकुहिमतलं, तस्मिन्. ॥३॥४॥ ॥ मूलम् ॥-अह तत्थ अइच्छंतं । पासइ समणसंजयं ॥ तवनियमसंजमधरं । सीलट्ठ गुणआगरं ॥५॥ व्याख्या-अथानंतरं स मृगापुत्रः कुमारस्तत्र तस्मिंश्चतुष्कत्रिकचत्वरादो' अइच्छंतं 'अतिक्रामंतं विचरंतं श्रमणं पश्यति. कीदृशं श्रमणं? संयतं जीवयतनां कुर्वतं, संयतमिति विशेपणेन वीतरागदेवमार्गानुसारिणं, न तु शाक्यादिमुनि. पुनः कीदृशं? तपोनियमसंयमधरं, तपो बाह्याभ्यंतरभेदेन द्वादशविधं, नियमो द्रव्यक्षेत्रकालभावेनाभिग्रहग्रहणं. संयमः सप्तदशविधः, तपश्च नियमश्च संयमश्च तपोनियमसंयमास्तान् धरतीति तपोनियमसंयमधरस्तं. पुनः कीदृशं ? शीलाढ्यं शोलैरष्टादशसहस्रब्रह्मचर्यभेदैराढथं पूर्ण. पुनः कीदृशं ? गुणाकरं गुणानां ज्ञानदर्शनचारित्रगुणानामाकरं खनिसदृशं. ॥ मूलम् ॥ तं देहई मियापुत्ते । दिट्टीए अणिमिस्सिए ॥ कहिं मन्नेरिसं रुवं । दिपुवं मए पुरा ॥६॥ व्याख्या-मृगापुत्रस्तं मुनिमनिमेषया दृष्ट्या देहई पश्यति. दृष्ट्वा चैवं विचार *॥६८७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy