SearchBrowseAboutContactDonate
Page Preview
Page 1189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोक ॥१२५९॥ KAVACAKKKts ॥ मूलम् ।।–पलिओवमाइं तिन्नेओ। उक्कोसेण वियाहिया ॥ आउठिइ थलयराणं । अंतोमुहत्तं जहन्निया ॥८६॥ व्याख्या-स्थलचराणामुत्कृष्टेन त्रीणि पल्योपमान्यायुःस्थितिाख्याता. | जघन्यतः स्थलचराणामंतर्मुहूर्तमायुःस्थितिः. ॥ ८६ ॥ ॥ मूलम् ॥-पलिओवमाई तिन्नेओ । उक्कोसेणं तु साहिया॥ पुवकोडीपुहुत्तेणं । अंतोमुहुर्त जहन्निया ॥ ८७॥व्याख्या-अथ स्थलचरा मृत्वा स्थलचरेष्वेवोत्पद्यते, तदा कियत्कालेनोत्पद्यते ? तां कायस्थितिमाह-स्थलचराणां स्वकीये काये एव समुत्पद्यमानानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकान्युत्कृष्टेन कायस्थितियाख्याता. जघन्यिका कायस्थितिस्तेषामंतर्मुहूर्तमेवोक्ता. यतो हि त्रिपल्पोपमायुषः स्थलचराः पूर्वकोट्यायुषां सप्ताष्टभवग्रहणानि कुर्वति, पंचेंद्रियतिरश्चाम| धिकनिरंतरभवस्याऽसंभवोऽस्ति. ॥८७॥ अथ कालांतरमाह8 ॥ मूलम् ।।कायठिई थलयराणं । अंतरे तेसिमं भवे ॥ कालं अणंतमुक्कोसं । अं-3 तोमुहत्तं जहन्नियं ॥ ८८ ॥ विजढम्मि सए काए । थलयराणं तु अंतरं ॥ एएसि वन्नओ चेव । ॐॐॐॐॐॐ ॥१२५९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy