SearchBrowseAboutContactDonate
Page Preview
Page 1190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१२६०॥ GRAPHOHAR गंधओ रसफासओ ॥ संठाणभेयओ वावि। विहाणाइ सहस्ससो ॥ ८९ ॥ युग्मं ॥ व्याख्या।स्थलचराणां स्वकीये काये त्यक्ते सति वनस्पत्यादिमध्ये उत्पद्यते चेत्स्थलचरेषु पुनरायाति, तदोत्कृष्टमनंतकालस्यांतरं भवति. जघन्यतश्चांतर्मुहर्तकालस्यांतरं भवति, ॥ ८८॥ एतेषां स्थलचराणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानभेदतश्चापि सहस्रशो विधानानि भेदाः॥ ८९ ॥ ॥मूलम् ||-चम्म उ लोमपक्खी य। तइया समुग्गपक्खी य ॥ विययपक्खी य बोधवा । | पक्खिणो य चउबिहा ॥ ९० ॥ व्याख्या-अथ खेचरभेदानाह-पक्षिणश्चतुर्विधा बोधव्याः, चर्म| पक्षिणश्चर्मचटिकाद्याः, रोमपक्षिणो राजहंसाद्याः, समुद्गपक्षिणः समुद्गकाकारपक्षयुक्ता मानुषोत्तरपर्वताहहिवर्तिनः. विततपक्षिणो ये सर्वदा विस्तारितपक्षा एव तिष्टंति. ॥ ९॥ मूलम् ॥-लोएगदेसे ते सवे । न सवत्थ वियाहिया ।। इत्तो कालविभागं तु । तेसिं वुच्छं चउविहं ॥ ९१ ॥ व्याख्या-ते सर्वे खचरा लोकैकदेशे व्याख्याताः. सर्वत्र चतुर्दशरज्ज्वात्मकलोके न संति. इतोऽनंतरं तेषां खचराणां चतुर्विधं कालविभागं वक्ष्ये ॥ ९१॥ ॥१२६०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy