SearchBrowseAboutContactDonate
Page Preview
Page 1188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie H उत्तरा सटीक पदा येषां ते सनखपदाः सिंहादयः. 'सणप्पया' इति प्राकृतत्वात.॥८२॥अथ परिसर्पानाह॥१२५८॥ ॥ मूलम् ॥-भूओरगपरिसप्पा । परिसप्पा दुविहा भवे ॥ गोहाई अहिमाईया । इकिकाणे गहा भवे ॥ ८३ ॥ व्याख्या-परिसा जीवा द्विविधा भवेयुः, ते के ? भुजाभ्यां परिसप॑तीति भुजपरिसर्पाः, उरसा परिसर्पतीत्युरःपरिसर्पाः. तत्र गोधानकुलमूषकादयो भुजपरिसर्पाः, अहय उरःपरि| सर्पाः, एते एकेऽप्यनेकधा भवेयुः. ॥ ८३ ॥ अथैतेषां क्षेत्रविभागमाह ॥ मूलम् ॥-लोएगदेसे ते सवे । न सवत्थ वियाहिया । इत्तो कालविभागं । तेसिं वुच्छं। चउविहं ॥ ८४ ॥ व्याख्या ॥ ते सर्वे स्थलचरा भुजपोरसाश्च लोकैकदेशे व्याख्याताः. इतोऽनं तरं कालविभागं स्थलचराणां चतुर्विधं वक्ष्ये. ॥ ८४॥ टूा ॥ मूलम् ॥-संतई पप्पणाइया। अपज्जवसियावि य॥ ठिई पडुच्च साईया। सपजवसियावि दाय ।। ८५ ॥ व्याख्या-संततिं प्राप्य ते स्थलचरा अनादयोऽपर्यवसिताश्चापि. स्थितिं भवस्थिति प्रतीत्याश्रित्य सादयः सपर्यवसिताश्चापि वर्तते. ॥ ८५॥ OLOCALCCESCALCASG ॥१२५८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy