SearchBrowseAboutContactDonate
Page Preview
Page 1175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२४५ ॥ www.kobatirth.org विया त्कृष्टा संख्येयकालं स्थितिः, जवन्यतस्त्वं तर्मुहूर्तमेव स्थितिरस्ति ॥ ४३ ॥ अथ कालस्यांतरमाह|| मूलम् ॥ अनंतकालमुकोसं । अंतोमुहुतं जहन्नयं ॥ तेइंदियजीवाणं । अंतरं तु हियं ॥ ४४ ॥ व्याख्या - त्रींद्रियजीवानां स्वकायाच्च्युत्वाऽन्यत्र योनावुत्पद्य पुनस्त्रींद्रिययोनावुत्पद्यते, तदोत्कृष्टमनंतकालमंतरं भवति. वनस्पतिकायेऽनंतकालस्य संभवात् जघन्यमंतरमंतर्मुहूर्त व्याख्यातं. ॥ मूलम् ॥ एएसिं वन्नओ चेव । गंधओ रसफासओ || संठाणादेस ओवाव । विहाणाइ सहस्सो ॥ ४५ ॥ व्याख्या - एतेषां त्रींद्रियजीवानां वर्णतो गंधतो रसतः स्पर्शतश्च संस्थानादे| शतश्चापि सहस्रशो विधानानि भवति ॥ ४५ ॥ अथ चतुरिंद्रियानाह - ॥ मूलम् ॥ - चउरिंदिया य जे जीवा । दुविहा ते पकित्तिया । पजत्तमपजत्ता । तेसिं भेए सुणेह मे ॥ ४६ ॥ व्याख्या - चतुरिंद्रिया ये जीवाः स्पर्शनरसनम्राणचक्षुः सहितास्ते च पर्याप्तापर्याप्तभेदेन द्विधा प्रकीर्तिताः, तेषां भेदान् मे नम कथयतो यूयं शृणुत ? ॥ ४६ ॥ ॥ मूलम् ॥ - अंधिया पोत्तिया चेव । मच्छिया मसगा तहा ॥ भमरे कीडपयंगे य। ढिंकणे For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२४५ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy