________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१२४४॥
अपि त्रींद्रियजीवविशेषाः, सदावरी, च पुनर्गुल्मोति यूकाः, तथेंद्रकायका इत्यपि कुत्रचिल्लोकप्रसिद्धाः. | ॥ ३९ ॥ इंद्रगोपकादिकाः, इंद्रगोपको ममोल इति प्रसिद्धः. एवमादिकास्त्रींद्रिया अनेकधा जीवा| स्ते सर्वे लोकैकदेशे व्याख्याताः ॥ ४०॥
॥ मूलम् ॥-संतई पप्पणाईया। अपजवसियावि य ॥ ठिइं पडुच्च साईया। सपज्जवसियावि य ॥४१॥ व्याख्या-एते त्रींद्रियजीवाः संततिं प्राप्यानादयोऽपर्यवसिताः, स्थितिं भवस्थितिं कायस्थितिं च प्रतीत्य सादिकाः सपर्यवसिता अपि. ॥ ४१ ।।
॥ मूलम् ॥--एगणपन्नहोरला। उक्कोसेण वियाहिया। तेंदियआउठिई। अंतोमुहत्तं जहनिया ॥ ४२ ॥ व्याख्या-त्रींद्रियजीवानामेकोनपंचाशदिनान्युत्कृष्टायुःस्थितियाख्याता, जघन्यकांतर्मुहर्तमायुःस्थितिरस्तीति भावः ॥ ४२ ॥ अथ कायस्थितिमाह-- । ॥ मूलम् ॥--संखिज्जकालमुक्कोसं | अंतोमुहत्तं जहन्नयं ।। तेंदियकायठिई । तं कायं तु अ.| मुंचओ ॥ ४३ ॥ व्याख्या-त्रींद्रियाणां स्वं कायं त्रींद्रियकायममुंचतां मृत्वा तत्रैवोत्पद्यमानानामु
CHACHCRACHCOMCOLOCAL-COLORING
॥१२४४॥
For Private And Personal Use Only