SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२४४॥ अपि त्रींद्रियजीवविशेषाः, सदावरी, च पुनर्गुल्मोति यूकाः, तथेंद्रकायका इत्यपि कुत्रचिल्लोकप्रसिद्धाः. | ॥ ३९ ॥ इंद्रगोपकादिकाः, इंद्रगोपको ममोल इति प्रसिद्धः. एवमादिकास्त्रींद्रिया अनेकधा जीवा| स्ते सर्वे लोकैकदेशे व्याख्याताः ॥ ४०॥ ॥ मूलम् ॥-संतई पप्पणाईया। अपजवसियावि य ॥ ठिइं पडुच्च साईया। सपज्जवसियावि य ॥४१॥ व्याख्या-एते त्रींद्रियजीवाः संततिं प्राप्यानादयोऽपर्यवसिताः, स्थितिं भवस्थितिं कायस्थितिं च प्रतीत्य सादिकाः सपर्यवसिता अपि. ॥ ४१ ।। ॥ मूलम् ॥--एगणपन्नहोरला। उक्कोसेण वियाहिया। तेंदियआउठिई। अंतोमुहत्तं जहनिया ॥ ४२ ॥ व्याख्या-त्रींद्रियजीवानामेकोनपंचाशदिनान्युत्कृष्टायुःस्थितियाख्याता, जघन्यकांतर्मुहर्तमायुःस्थितिरस्तीति भावः ॥ ४२ ॥ अथ कायस्थितिमाह-- । ॥ मूलम् ॥--संखिज्जकालमुक्कोसं | अंतोमुहत्तं जहन्नयं ।। तेंदियकायठिई । तं कायं तु अ.| मुंचओ ॥ ४३ ॥ व्याख्या-त्रींद्रियाणां स्वं कायं त्रींद्रियकायममुंचतां मृत्वा तत्रैवोत्पद्यमानानामु CHACHCRACHCOMCOLOCAL-COLORING ॥१२४४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy