SearchBrowseAboutContactDonate
Page Preview
Page 1176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२४६॥ CRAC+CRACHAR कुंकणे तहा ।। ४७ ॥ कुक्कुडे सिंगरीडीय । नंदावत्ते य विच्छीए ॥ डोले य भिंगरीडीय । विरली अच्छिवेहए ॥४८॥ अच्छिले माहए अच्छि-रोडए चित्तपत्तए ॥ उहिंजलिया जलकारी य । नियया तंबगाइया ॥४९॥ व्याख्या-तिमृभिर्गाथाभिश्चतुरिंद्रियजीवानां नामानि-अधिका, च पुनः पोतिका, मक्षिका तथा मशका, भ्रमरस्तथा कीटः पतंगश्च, तथा ढिंकणस्तथा कुंकणः, एते चतुरिंद्रिया जंतवः ॥ ४७ ॥ पुनः कुकूटः, श्रृंगरीटी, नंद्यावर्तः, वृश्चिकः, डोलः, भृगरीटकः, वीरली १ अक्षिवेधकः. ॥४८॥ अक्षिलो मागधः, अक्षो रोडकश्चित्रपत्रः, उपधिजलकः, जलकारी, नीचकस्ताम्रकः ॥ ४९ ॥ एतानि देशीयनामानि तत्तद्देशप्रसिद्धानि. ॥ मूलम् ॥-इइ चउरिंदिया एए-णेगहा एवमाईआ॥ लोगस्स एगदेसंमि । ते सवे परिकित्तिया ॥ ५० ॥ व्याख्या-इत्यमुना प्रकारेणैते चतुरिंद्रिया एवमादिका अनेकधाः संति. ते सर्वे चतुरिंद्रिया लोकस्य चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे परिकीर्तिताः ॥ ५॥ ॥ मूलम् ॥-संतई पप्पणाईया। अपजवसियावि य ॥ ठिई पडुच्च साइया । सपजवसि. ARRC F॥१२४६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy