SearchBrowseAboutContactDonate
Page Preview
Page 1173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२४३ ॥ * www.kobatirth.org | सहस्सओ || ३६ || व्याख्या - एतेषां द्वींद्रियाणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्च | सहस्रशो बहूनि विधानानि भेदा भवतीति शेषः ॥ ३६ ॥ अथ त्रींद्रियानाह - ॥ मूलम् ॥ तेंदिया उ जे जीवा । दुविहा ते पकित्तिया । पजत्तमपजत्ता । तेसिं भेए सुणेह मे ॥ ३७ ॥ व्याख्या - ये त्रींद्रियजीवाः शरीररसनाम्राणेंद्रियत्रययुक्तास्ते पर्याप्तापर्याप्तभेदेन द्विविधाः प्रकीर्तिताः तेषां त्रींद्रियजीवानां भेदान् मे मम कथयतो यूयं शृणुत ॥ ३७ ॥ ॥ मूलम् ॥ -- कंपिपीलिउहंसा । उक्कलुद्देहिया तहा ॥ तणहारकट्टहारा | मालूगा पत्तहारगा ॥ ३८ ॥ कप्पासहंमि जाया । तिंदुगा तंउसमिंजगा || सदावरी य गुम्मी य । बोधवा इंदगायगा ॥ ॥ ३९ ॥ इंदगोवगमाईया - णेगविहा एवमाईओ | लोएगदेसे ते सवे । न सवत्थ वियाहिया ॥४०॥ व्याख्या--' कुंथूपिपीलिउहंसा' कुंथुर्लघुशरीरस्त्रींद्रियजीवः, पिपीलिः कीटिका, उद्देशास्त्रींद्रियजातिविशेषाः, उत्कलिको जंतुविशेषः, तथोपदेहिका तृणहारकाष्टहारा एतेऽपि त्रींद्रियजीवविशेषाः, मालूकाः पत्रहारकाः, एतेऽपि त्रीदियजीवविशेषाः ॥ ३८ ॥ कर्पासास्थिजातास्तिंदुकाः, पुनस्तंतुसमिंजिका For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२४३ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy