SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१११३॥ CA-4-PLAC+C RRC-%AK+++HARAT दुःखौघपरंपरया भवमध्ये वसन्नपि न लिप्यते. केन किमिव ? जलेन पुष्करिणीपत्रमिव. ॥ ८६ ॥ सटोकं एताभिस्त्रयोदशगाथाभिः स्पर्शनेंद्रियदोष उक्तः पंचमोऽधिकारः. ॥ मूलम् ॥–मणस्स भावं गहणं वयंति | तं रागहेउं समणुन्नमाहु ॥ तं दोसहेउं अमणु-13 नमाहु । समो य जो तेसु स वीयरागो॥ ८७ ॥ व्याख्या-तीर्थंकरा मनसश्चित्तस्य भावमभिप्राय चिंतनरूपं ग्रहणं ग्राह्यं वदंति, तमभिप्राय समनोज्ञं मनोहररूपादिविषयचिंतनसहितं रागहेतुमाहः, अथवा स्वप्ने कामादिषु भावोपस्थापितो रूपादिः, सोऽपि भाव उच्यत्ते, तं भावं मनसो ग्राह्य तीर्थकरा वदंति, स्वप्नादिषु हि केवलं मनस एव व्यापारोऽस्ति, तमेव भावममनोज्ञं द्वेषहेतुमाहुः. यो मनुष्यो मनोज्ञामनोज्ञेषु भावेषु समस्तुल्यवृत्तिः स वीतराग उच्यते. ॥८७॥ ॥ मूलम् ॥-भावस्स मणं गहणं वयंति । मणस्त भावं गहणं वयंति ॥ रागस्स हेउं समणुन्नमाहु । दोसस्स हेडं अमणुन्नमाहु ।। ८८ ॥ व्याख्या-तीर्थकरा भावस्य शुभाशुभाशयस्य मनो ग्रहणं ग्राहकं वदंति, मनसश्चित्तस्य भावं शुभाशुभाभिप्रायं ग्राह्यं वदंति. इत्यनेन भावमनसोाह्य ॥१११३॥ CAKCECARRAIGARH For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy