SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१११२॥ | णाऽदत्तानि समाचरन् स्पर्शऽतृप्तः सन् दुःखी भवति. परं कीदृशःसः? अनिश्रो निश्रारहितः. ॥८॥ सटोक ॥ मूलम् ॥-फासाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयाइ किंचि ॥ तत्थोवभोगेवि किलेसदुक्खं । निबत्तई जस्स कएण दुक्ख ॥८४ ॥ व्याख्या-एवममुना प्रकारेण स्पर्शानुरक्तस्य पुरुषस्य कदापि किंचिदपि कुतः सुखं भवेत् ? अपि तु न भवेत्. तत्र स्पर्शोपभोगसमयेऽपि क्लेशदुःखं, यस्य स्पर्शस्य कृते उपभोगार्थमात्मनो दुःखं निर्वर्तयति. ॥ ८४ ॥ | ॥मूलम् ॥-एमेव फासंमि गओ पओसं । उवेइ दुक्खोहपरंपराओ॥ पदुद्दचित्तो य चिणाइ | 8| कम्मं । जं से पुणो होइ दुहं विवागे ॥ ८५ ॥ व्याख्या-एवमेव यथा स्पर्श रागवान् दुःखौघपरं परया प्रदुष्टचित्तः सन् कर्माष्टप्रकारं चिनोति, तथा स्पर्श प्रद्वेषं गतो दुःखौघपरंपरया प्रदुष्टयचित्तः संस्तत्कर्म चिनोति, तत्कर्मोपार्जयति, यत्कर्म तस्य पुरुषस्य पुनर्विपाके दुःखदायि भवति. ।। ८५॥ ॥ मूलम् ॥-फासे विरत्तो मणुओ विसोगो । एएण दुक्खोहपरंपरेण ॥ न लिप्पइ भवमज्झे G॥१११२॥ वसंतो। जलेण वा पोक्खरिणीपलासं ॥८६॥ व्याख्या-स्पर्श विरक्तो मनुष्यो विशोकः सन्नेतया : PRI KARKICT CA-CANCIE%EO For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy