SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१११४॥ ग्राहकभावः संबंध उक्तः. तत्र तन्मनः समनोज्ञं प्रमोदयुक्तं रागहेतुकमाहुः, अमनोज्ञं कुत्सितभा सटोकं वसहितं द्वेषस्य हेतुकमाहुः. ॥ ८८॥ ॥ मूलम् ॥-भावेसु जो गिद्धिमुवेइ तिवं । अकालियं पावइ से विणासं ॥ रागाउरे कामगुणेसु गिद्धे । करेणुमग्गावहिएव नागे ॥ ८९ ॥ व्याख्या-यो मनुजो भावेषु विषयाभिलाषेषु तीवां गृद्धिमुपैति, स मनुजोऽकालिकं विनाशं प्राप्नोति. स पुना रागातुरः कामगुणेषु गृद्धः सन् करे णुमार्गापहृ तो नाग इव, हस्तिन्या स्वमार्गे आनीतो गज इव परवशो भृत्वाऽकालिकं विनाशं प्राप्नोति. है| यदा हि मदोन्मत्तो हस्ती दुरात्करेणुकां हस्तिनी दृष्ट्वा तद्रूपमोहितस्तस्या मागें पतितो जनैगृहीत्वा 3 संग्रामादो प्रावेश्य विनाश्यते, तथा भावातुरोऽप्यकाले म्रियते इत्यर्थः ॥ ८९ ॥ (ननु चक्षुरादीद्रियवशादेव गजस्य प्रवृत्तिस्तत्कथमस्यात्र भावविषये दृष्टांतत्वेनाभिधानं? उच्यते-एवमेतन्मनःप्राधान्यविवक्षया तन्नेयं. अथवा तथाविधकामदशायां चक्षुरादींद्रियव्यापाराभावेऽपि मनसः प्रवृत्ति- 6॥१११४॥ रिति न दोषः. इह च कामस्य मनस एवोत्पादादिति भावः.) PACORRECror For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy