SearchBrowseAboutContactDonate
Page Preview
Page 1037
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा ॥११०७॥ RECCASC+C+SCIENCE कदापि किंचित्कुतः सुखं भवति ? कुतोऽपि सुखं न भवतीत्यर्थः. तत्र रसोपभोगसमयेऽप्यतृप्तिला-2 सटोकं भरूपं क्लेशदुःखं निवर्तयत्युत्पादयति. तस्य रसोपभोगस्य कृते आत्मनो दुःख कष्टं जीव उत्पादयतीत्यर्थः ॥ ७१ ॥ ॥ मूलम् ॥-एमेव रसंमि गओ पओसं । उवेइ दुक्खोहपरंपराओ ॥ पदुद्दचित्तो य चिणाइ कम्मं । जं से पुणो होइ दुहं विवागे ॥ ७२ ॥ व्याख्या-एवमेव रसे गृद्धो जीवः प्रवेपं गतः प्रदुष्टचित्तः सन् दुःखोघपरंपरया तत्कर्म चिनोति, येन कर्मणा पुनस्तस्य जीवस्य विपाके दुःखं भवति. ॥ मूलम् ॥-रसे विरत्तो मणुओ विसोगो । एएण दुक्खोहपरंपरेण ॥ न लिप्पई भवमझे वसंतो। जलेण वा पुक्खरिणीपलासं ॥ ७३ ॥ व्याख्या-रसे विरक्तो मनुजो विशोकः सन् भवमध्ये वसन्नप्येतेन पूर्वोक्तदुःखोघपरंपरया न लिप्यते. केन किमिव ? जलेन पुष्करिणीपत्रमित्र. ॥ ७३ ॥ एवं त्रयोदशगाथाः. अथ स्पर्शनेंद्रियमाश्रित्याह २॥११०७॥ ॥ मूलम् ॥-कायस्स फासं गहणं वयंति । तं रागहेउं समणुन्नमाहु ॥ तं दोसहेउं अमणु CA - 4...CACANCER-CHAMPA For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy