SearchBrowseAboutContactDonate
Page Preview
Page 1038
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा१११०८ ।। - *% *%e0 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only सटोकं न्नमाहु । समो य जो तेसु स वीयरागो ॥ ७४ ॥ व्याख्या - तीर्थंकरः कायस्य स्पर्शनेंद्रियस्य स्पर्श शीतोष्णखर मृद्वादिकमष्टविधं विषयं ग्रहणं वदंति तं स्पर्शविषयं मनोज्ञं मनोहरगुणसहितं रागहेतुमाहुः, तमेवाऽमनोज्ञमसुंदरं द्वेषहेतुमाहुः तेषु मनोज्ञामनोज्ञेषु स्पर्शेषु यः समस्तुल्यपरिणामः स वीतराग उच्यते इति शेषः ॥ ७४ ॥ ॥ मूलम् ॥ - फासस्स कार्य गहणं वयंति । कायस्स फासं गहणं वयंति ॥ तं रागहेउं समएन्नमाहु । दोसस्स हे अमणुन्नमाहु ॥ ७५ ॥ व्याख्या - तीर्थंकराः स्पर्शस्य शीतोष्णादेः पुनलस्य कार्य स्पर्शनेंद्रियं ग्रहणं ग्राहकं वदति, तथा कायस्य स्पर्शनेंद्रियस्य स्यर्श शीतोष्णादिकं ग्रहणं ग्राह्यं वदंति तत्स्पर्शनेंद्रियं शरीरं समनोज्ञं मनोज्ञस्पर्शग्राहकं रागहेतुकमाहुः, तदेव स्पर्शनेंद्रियममनोज्ञममनोज्ञस्पर्शग्राहकं द्वेषहेतुकमाहुः ॥ ७५ ॥ ॥११०८ ॥ ॥ मूलम् ॥ फासेसु जो गिडिमुवेइ तिवं । अकालियं पावड़ से विणासं ॥ रागाउरे सोयजलावसन्ने । गाहग्गिहीए महिसेव रन्ने ॥ ७६ ॥ व्याख्या - यो मनुष्यः स्पर्शेषु स्पर्शनेंद्रियविष- *
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy