SearchBrowseAboutContactDonate
Page Preview
Page 1036
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥११०६॥ | वस्तु गृह्णाति. कीदृशः सः ? लोभाविलो लोभकलुषः. ॥ ६८ ॥ ॥ मूलम् ।।-तण्हाभिभूयस्स अदत्तहारिणो । रसे अतत्तस्स परिग्गहे य॥ मायामुसं वढुइ लोभदोसा । तत्थावि दुक्खा न विमुच्चई से ॥ ६९ ॥ व्याख्या-तृष्णाभिभूतस्याऽदत्तहारिणः, रसे रसविषये परिग्रहेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मायामृषायामपि सोऽसंतोषी सरसवस्तुग्राही दुःखान्न विमुच्यते. ॥ ६९ ॥ ॥ मूलम् ।। मोसस्स पच्छाय पुरच्छओ य | पओगकाले य दुही दुरंते ॥ एवं अदत्ताणि समाययंतो। रसे अतत्तो दुहिओ अणिस्सो ॥ ७० ॥ व्याख्या-मृषावाक्यस्य पश्चात्पुरतश्च प्रयोगकाले च दुरंतो दुःखी भवति. दुर्दुष्टोंतो यस्य स दुरंतः, एतादृशो दुःखी भवति. एवममुना प्रकारेण रसेऽतृप्तोऽदत्तानि समाचरंश्चौर्याणि कुर्वन् दुःखितो भवति. पुनरनिश्रोभवति, निश्रारहितो भवति. ॥ मूलम् ॥-रसाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयावि किंचि ॥ तत्थोवभोगेवि किलेसदुक्खं । निव्वत्तई जस्स कएण दुक्खं ॥ ७१ ॥ व्याख्या-एवममुना प्रकारेण रसानुरक्तस्य 6॥११०६॥ न For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy