SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- अश्रुजलाविले जाते. सादिकैर्देवैः कथितं पराजितोऽयं चक्री, जितोऽयं बाहुबलिः, एवं पंच- निरपि युर्जितो बाहुबलिः, विलकी नूतेन चक्रिणा मर्यादां मुक्त्वा चक्र मुक्तं, बाहुबलिनो॥६॥ तं मैवं कुरु ? सतां मर्यादातिक्रमो नैव युक्तः, तथापि तेन चक्रं मुक्तं, बाहुबलिना मुष्टिरु त्पाटिता, चिंतितं चानया मुष्ट्या सचक्रमेनं चूर्णयामि. चक्रं बाहुबलिसमीपमागत्य त्रिःप्रदक्षिणीकृत्य पश्चालितं, गोत्रमध्ये चक्रं न चलतीति. अथ बाहुबलिना चिंतितमनया वजतुल्यया मुष्टयैनं नरतं मृन्मयत्नांममिव चूर्णीकरोमीति. पुनरपि तेन विचारितमहो सुखलवनिमित्तं किमियं वांधवहानिर्विमृष्टा! धिक् नरकांतं राज्यं ! धिग्विषयान, धन्या मदनुजा येऽनर्थहेतुकं राज्यं त्यक्त्वा जगृहुः संयम, इति जातवैराग्येण बाहुबलिना मुष्टिर्मस्तके न्य स्ता, पंचमुष्टिको लोचः कृतः, अर्पितो देवतया रजोहरणादिसाधुवेषः, चारित्रं गृहीतं. * गृहीतवेषं निजसहोदरं दृष्ट्वा नरतः स्वकर्मणा लजितः, नयनयोरश्रूणि वर्षन्मुहुर्मुहुश्च * रणयोः पपात धन्यस्त्वं कमस्व मदीयापराधं ? अनुगृहाण राज्यलक्ष्मी ? बाहुबलिसाधुनो तं अनित्योऽयं राज्यलक्ष्मीविलासः, अनित्यं यौवनमनित्यं शरीरं, पुरंता विषयाः, इत्याधु ॥६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy