SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥3॥ पदेशदानेन जरतं वैराग्यवासनावशं विधाय स तत्रैव ध्यानमुइया तस्थौ. मनसि विचारय- मालाटी. ति उद्मस्थोऽहं कथं लघुबांधवान् वंदिष्ये ? इति मानोरकंधरः स कायोत्सर्गेण तस्थौ. न. रतोऽपि तं वंदित्वा सोमयशसे बाहुबलिराज्यं दत्वा स्वस्थानं गतः, बाहुबलिरपि वर्षे यावत् । शीतवातातपादिपरिषहान सहन सन् दवदग्धस्थाणुकल्पं शरीरं कृतवान, वल्लिनिरनिवेश ष्टिता तनुः,'प्ररूढा दनशूच्यः, चरणयोर्वटिमकाः समुजताः, प्रसूताः कूर्चादौ शकुनयश्चेति. ततो नगवता बाहुबलिनगिन्यौ ब्राह्मीसुंदरीनाम्न्यौ तत्प्रतिबोधनार्थमादिष्टौ, तत्र गत्वा न वतीन्यामेवं वक्तव्यं, हे बांधव गजादवतरेत्युपदिश्य तत्पार्श्व प्रहिते. ते लगिन्यौ तत्र गत्वा भ्रातरं वंदित्वैवं कश्रयतःस्म, हे बंधो गजादवतर? इति नगिनीवचनं श्रुत्वा स मनसा दध्यौ अहो मुक्तसंगस्य मे हस्ती कुतः? नगिन्यौ कि कययतः ! आ ज्ञातं मान इति हस्ती, सत्यमेवोक्तं, धिग्मां दुष्टचित्तधारकं! वंद्यास्ते मदनुजाः, व्रजामि वंदितुमित्युत्पाटितचरणः ॥ ७ ॥ केवलज्ञानमापदिति तत्र गत्वा प्रभुं वदित्वा स केवलिसनायामुपविष्ट इति. अतो मदेन धमों न नवतीति युक्तमुक्तं. मुक्तिसुखानिलाषिणा धर्मकर्मणि विनय एव विधेयो न तु मा For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy