SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥ ५॥ को बाहुबलिपार्श्वे गतः, बाहुबलिना महती नक्तिः कृता, नक्तं च स्वामिनादिश्यतां किमा- मालाटी. गमनप्रयोजनं ? इदेणोक्तं तवैतन्त्र घटते यत्पितृतुल्येन वृत्रात्रा साई युइं करोपि. अतस्तंशु गत्वा नमस्वापराधं च कामय? लोकसंहरणादपसर? बाहुबलिनोक्तमेतस्यैवायं दोषः, के. नात्राइतोऽयं नरतः? किमर्थमत्रागतः? अतृप्तस्यैतस्य लज्जा नास्ति, सर्वेषां बंधूनां राज्यानि गृहीत्वा मदीयं राज्यं गृहीतुमयमागतोऽस्ति; परंत्वनेन न झातं, यन्नहि सर्वेषु विलेषु मूषका एव, अतोऽहं नापसरामि, मानहानेः प्राणहानिरेव वरं, तथा चोक्तं अधमा धनमिति । धनमानौ च मध्यमाः ॥ नत्तमा मानमिति । मानो हि महतां धनं ॥१॥ वरं प्राणपरित्यागो। मा मानपरिखंमनं ॥ मृत्योस्तत्वणिका पीमा । मा. नख दिने दिने ॥२॥इति बाहुबलेनैश्चयिकं वचः श्रुत्वा इंश्योक्तं, एवं चेनिश्चयस्तर्हि क्षज्यामेव बंधुन्यां इंघ्युइं विधेयं, किमर्थं लोकसंहारोऽयं ? पंचयुक्षनि स्थापितानि, वष्टियुः ॥ ५ ॥ वाग्युःई, बाहुयुःई, मुष्टियुइं दंडयुइं चेति. नरतेनापि तान्यंगीकृतानि, हौ बांधवौ सैन्यं मु. क्त्वा सन्मुखमागतो. प्रथमं दृग्युइं प्रारब्धं, दृष्ट्या दृष्टौ मिलितायां सत्यां प्रथमं चक्रिनयने CD For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy