SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥२॥ तः सन शनैः शनैरपससार. पश्चालित्वा इतमानो नूत्वा रथमारुह्य निर्गवतिस्म. बहलीदेशं विलोकयन लोकवाक्यानि शुश्राव, अहो कियन्मात्रं नरतः! यदस्मत्स्वा. मिना लाई युइं कर्तुं वांगति, परमेतत्समानः कोऽपि मूखों नास्ति, येन सुप्तसिंहोछापनं - तमिति लोकानां वाक्यानि शृण्वन सुवेगो विस्मयं प्राप, अहो ! यद्देश निवासिनो लोका अप्येवं शौर्य रदंति तत्खलु स्वामिप्रन्नावोऽयं, न त्वेषां प्रनावः, नरतेन किमिदं कृतं? असमंजसमेतत्कृतं, इति विचारयन् कियन्निदिनैलोंकान नापयन् सोऽयोध्यां पुरीं प्राप. नरताय तेन सर्वमपि निवेदितं, स त्वदीयोऽनुजस्त्वां तृणवन्मन्यते. किं बहुनेति दूतवाक्यं श्रुत्वा सअ सैन्यो नरतस्तंप्रति चचाल, महती जरतसेना चलिता, दिक्चक्रं चलितं यदुक्तं सैन्यस्वरूपं -दिकचक्रं चलितं नयाजलनिधिर्जातो महाव्याकुलः । पाताले चकितो भुजंगमपतिः कोगोधराः कंपिताः ॥'ब्रांता सा पृथिवी महाविषधराः वेझ वमत्युत्कटं । वृत्तं सर्वमनेकधा - दलपतेरेवं चमूनिर्गमे ।। १ ।। अष्टादशकोटीप्रमिताश्ववारं दलं मेलयित्वा नरतः स्वदस्तिरत्न मारुह्य बाहुबलिजयाय निर्गतः, कियनिर्दिनैवहलीदेशं प्राप्तः, बाहुबलिनापि श्रुतं नरतः समा ॥ ७ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy