SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो. ॥३॥ गतः, महती सेनां मेलयित्वा त्रिलक्षपुत्रपरिवृतः सोमयशानामानं स्वपुत्र सेनापति स्थापयि- त्वा स महता दलेन निर्गतः, नन्नयमपि सैन्यं सन्मुखं मिलितं, नन्नयोरपि सैन्ययोश्चतुरशीतिसहस्राणि रणतूर्याणां निनादैरीणां नांकारैनिस्वनानां निर्घो षैः कर्णयोः पतितः शब्दो. ऽपि न श्रूयते, नन्नटै रणभुवि विकटैाहिताने कसंघट्टैर्मर्दितपंचानननटैविस्तारितयशःपटैनम टैर्युइमारब्धं, महान् वीरध्वनिरनत्, शब्दातमयं जगजातं. 'एके वै हन्यमाना रणभुवि सुन्नटा जीवशेषाः पतंति । ह्ये के मूर्ग प्रपन्नाः स्युरपि च पुनरुन्मूर्छिता वै पतंति ॥ मुंचंत्येकेट्टहासानिजपतिकृतसन्मानमाद्यं प्रसादं । स्मृत्वा धावंति मार्गे जितसमरनयाः प्रौढिवंतो हि नक्त्या ॥१॥ एवं महति युद्ध केचिनटा गजघटां चरणे गृहीत्वा नन्नसि भ्रामयंति; केचिऽवलंतो नटान नूमौ पातयंति, केचित्सिंहनादं कुति, केचिद्भुजास्फोटेन वैरिहृदयं विदारयंति, एवं स्वामिना संझया हकारितं नटैरुत्कटं र- मारब्धं, यउक्तं-राजा तुष्टोऽपि नृत्यानां । मानमात्रं प्रयच्छति ॥ ते तु सन्मानमात्रेण । प्राणैरप्युपकुर्वते ॥ १॥ मित्रं मित्राय वक्ति कातरो मा नव ? रणे नन्नयथा सौख्यं, जिते ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy