SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो. ॥१॥ तं परमप्रमोदयुक्तं कुरु ? यदि नागमिष्यसि तदा तवोपरि कुपितः सन् स महतीं बाधामु- त्पादयिष्यति. यस्य धात्रिंशत्सहस्रराजानः सेवां कुर्वैति, तस्य चरणसेवनया तवापि न कोऽप्युपहासः, न दुःखं पंचन्निः सहेति वचनात्. अतो मानं त्यक्त्वा समागनेति वचो निशम्य क्रुझे ललाटे त्रिवलिं विधाय भुजास्फोटं कुर्वन् जगाद. नोः कियन्मात्रं नरतः ? कियन्मात्रालि तस्य चतुर्दश रत्नानि ? कियन्मात्रास्तस्य सेवकाः? एतस्य नरतस्य किं तहिस्मृतं ? यत्पूर्वं गंगातीरे बाल्यावस्थायामाकाशे कंकवदुचालितः, पश्चाजगनानिपतन करान्यां च धृतः, तन्मदीयं बलमेतस्य विस्मृतं विलोक्यते, यत्त्वं प्रेषितोऽसि. एतावद्दिनपर्यंतं मया स वृभ्राता पितेवाराधितः, अधुना तु मयोपेक्षितः, किं तेन गुणहीनेन लोनातुरेण वृनापि भ्रात्रा ? येनाष्टानवतिसंख्यानामपि सोदराणां राज्यानि गृहीतानि, ते तु कातरत्वेन लोका पवादनीत्या राज्यं त्यक्त्वा संयम ललुः, परं त्वहं न सहिष्यामि, मदीयभुजप्रहारं केवलं स । एव नरतः सहिष्यति, परंतु तत्सहनार्थमन्यः कोऽपि नाडायास्यति; ततो याहि ? अवध्यो सि, मदीयदृष्टेरपसरेति क्रोधारुणलोचनं सूर्यमंझलमिवोद्दीप्तं तदीयमुखमालोक्य सुवेगो जी. ॥१॥ ११ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy